अथर्ववेद - काण्ड 3/ सूक्त 12/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - शाला, वास्तोष्पतिः
छन्दः - त्रिष्टुप्
सूक्तम् - शालनिर्माण सूक्त
मान॑स्य पत्नि शर॒णा स्यो॒ना दे॒वी दे॒वेभि॒र्निमि॑ता॒स्यग्रे॑। तृणं॒ वसा॑ना सु॒मना॑ अस॒स्त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑ ॥
स्वर सहित पद पाठमान॑स्य । प॒त्नि॒ । श॒र॒णा । स्यो॒ना । दे॒वी । दे॒वेभि॑: । निऽमि॑ता । अ॒सि॒ । अग्रे॑ । तृण॑म् । वसा॑ना । सु॒ऽमना॑: । अ॒स॒: । त्वम् । अथ॑ । अ॒स्मभ्य॑म् । स॒हऽवी॑रम् । र॒यिम् । दा॒: ॥१२.५॥
स्वर रहित मन्त्र
मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे। तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः ॥
स्वर रहित पद पाठमानस्य । पत्नि । शरणा । स्योना । देवी । देवेभि: । निऽमिता । असि । अग्रे । तृणम् । वसाना । सुऽमना: । अस: । त्वम् । अथ । अस्मभ्यम् । सहऽवीरम् । रयिम् । दा: ॥१२.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 12; मन्त्र » 5
विषय - 'शरणा स्योना' शाला
पदार्थ -
१. (मानस्य पत्लि) = सन्मान की रक्षिका शाले! अथवा मीयमान [मापे-तोले जानेवाले] धान्य की पालयत्रि! तू (शरणा) = हमें शरण देनेवाली है, (देवी) = द्योतमान-प्रकाशमान है। तू (अग्रे) = सर्वप्रथम (देवेभिः) = देवों के द्वारा (निमिता असि) = मानपूर्वक बनाई गई है। २. (तृणं वसाना) = तृण को अपने ऊपर आच्छादित करती हुई (त्वम्) = तू (सुमना: अस:) = उत्तम मनवाली हो-तुझमें रहनेवाले सभी व्यक्ति प्रसन्नचित्त हों। (अथ) = अब (अस्मभ्यम्) = हमारे लिए (सहवीरम्) = वीर पुत्रों के साथ (रयिं दा:) = धन प्रदान कर।
भावार्थ -
घर बडे माप से बनाया जाए। यह हमें शरण देनेवाला और सुखदायी हो। तुणों से छत्ता हुआ यह गृह हमें शीतोष्ण से बचानेवाला हो। इसमें रहनेवाले सब उत्तम मनवाले, उत्तम सन्तानोंवाले और सम्पन्न हों।
इस भाष्य को एडिट करें