अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 6
सूक्त - वसिष्ठः
देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुप्ककुम्मतीगर्भातिजगती
सूक्तम् - अजरक्षत्र
उद्ध॑र्षन्तां मघव॒न्वाजि॑ना॒न्युद्वी॒राणां॒ जय॑तामेतु॒ घोषः॑। पृथ॒ग्घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्। दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ॥
स्वर सहित पद पाठउत् । ह॒र्ष॒न्ता॒म् । म॒घ॒ऽव॒न् । वाजि॑नानि । उत् । वी॒राणा॑म् । जय॑ताम् । ए॒तु॒ । घोष॑: ।पृथ॑क् ।घोषा॑: । उ॒लु॒लय॑: । के॒तु॒ऽमन्त॑: । उत् । ई॒र॒ता॒म् । दे॒वा: । इन्द्र॑ऽज्येष्ठा: । म॒रुत॑: । य॒न्तु॒ । सेन॑या ॥१९.६॥
स्वर रहित मन्त्र
उद्धर्षन्तां मघवन्वाजिनान्युद्वीराणां जयतामेतु घोषः। पृथग्घोषा उलुलयः केतुमन्त उदीरताम्। देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥
स्वर रहित पद पाठउत् । हर्षन्ताम् । मघऽवन् । वाजिनानि । उत् । वीराणाम् । जयताम् । एतु । घोष: ।पृथक् ।घोषा: । उलुलय: । केतुऽमन्त: । उत् । ईरताम् । देवा: । इन्द्रऽज्येष्ठा: । मरुत: । यन्तु । सेनया ॥१९.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 6
विषय - वीरों का विजयघोष
पदार्थ -
१. हे (मघवन्) = ऐश्वर्यशाली प्रभो! (वीराणाम्) = इन वीरों के (वाजिनान्) = बल (उद्धर्षन्ताम्) = विकसित हों-हर्ष को प्राप्त हों-फूल उठे, (जयताम्) = विजय को प्राप्त करते हुए इन वीरों का (घोष:) = जयघोष (उदेतु) = उदित हो। २. (पृथक्) = अलग-अलग सेना की प्रत्येक टुकड़ी के (उलुलयः) = [उल दाहे, उलां उलयः] सन्तापकों के भी सन्तापक (केतुमन्त:) = विजय पाताकाओंवाले (घोषा:) = विजयघोष (उदीरताम्) = आकाश में उदित हों। हमारे वीरों के विजय घोषों को सुनकर शत्रुसैन्य मनों में सन्तत हो उठे। (देवा:) = विजय की कामनावाले [दिव् विजिगीषायाम्] (इन्द्रजेष्ठा:) = शत्रुओं का विद्रावक राजा जिनका प्रधान है, ऐसे (मरुत:) = सेनानी (सेनया) = सेना के साथ (यन्तु) = शत्रुसैन्य पर आक्रमण के लिए गतिवाले हों।
भावार्थ -
हमारे सैनिकों के बल का विकास हो। वीरों के विजय-घोष आकाश में सर्वत्र उदित हों। विजयपताकाओं को फहराते हुए वीर शत्रुओं को सन्तप्त करें। राजा व सेनापतियों के साथ सेनाएँ आगे बढ़ें।
इस भाष्य को एडिट करें