अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 1
सूक्त - वसिष्ठः
देवता - विश्वे देवाः, चन्द्रमाः, इन्द्रः
छन्दः - पथ्याबृहती
सूक्तम् - अजरक्षत्र
संशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्यं बल॑म्। संशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॑मस्मि पु॒रोहि॑तः ॥
स्वर सहित पद पाठसम्ऽशि॑तम् । मे॒ । इ॒दम् । ब्रह्म॑ । सम्ऽशि॑तम् । वी॒र्य᳡म् । बल॑म् । सम्ऽशि॑तम् । क्ष॒त्रम् । अ॒जर॑म् । अ॒स्तु॒ । जि॒ष्णु: । येषा॑म् । अस्मि॑ । पु॒र:ऽहि॑त:॥१९.१॥
स्वर रहित मन्त्र
संशितं म इदं ब्रह्म संशितं वीर्यं बलम्। संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः ॥
स्वर रहित पद पाठसम्ऽशितम् । मे । इदम् । ब्रह्म । सम्ऽशितम् । वीर्यम् । बलम् । सम्ऽशितम् । क्षत्रम् । अजरम् । अस्तु । जिष्णु: । येषाम् । अस्मि । पुर:ऽहित:॥१९.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 1
विषय - पुरोहित की राष्ट्र के लिए प्रार्थना
पदार्थ -
१. (मे) = मेरा (इदं ब्रह्म) = यह ज्ञान (संशितम्) = सम्यक तीक्ष्णता को प्राप्त हो-तेजस्वी हो। (वीर्यम्) = मेरा वीर्य व (बलम्) = प्राणमय व मनोमयकोश की शक्ति (संशितम्) = तीक्ष्ण हो-बड़ी तेजस्वी हो। २. (येषाम्) = जिनका मैं (जिष्णुः) = जयशील पुरोहित हैं, उनकी (क्षत्रम्) = क्षतों से रक्षण की शक्ति क्षात्रबल (संशितम्) = तीक्ष्ण हो और (अजरम्, अस्तु) = कभी जीर्ण होनेवाला न हो।
भावार्थ -
राष्ट्रीय पुरोहित की प्रार्थना होती है कि मेरा ज्ञान व बल खूब तेजस्वी हो। जिनका मैं पुरोहित हूँ उनका क्षात्रबल भी तेजस्वी और न जीर्ण होनेवाला हो।
इस भाष्य को एडिट करें