Loading...
अथर्ववेद > काण्ड 3 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 6/ मन्त्र 5
    सूक्त - जगद्बीजं पुरुषः देवता - अश्वत्थः (वनस्पतिः) छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    सि॒नात्वे॑ना॒न्निरृ॑तिर्मृ॒त्योः पाशै॑रमो॒क्यैः। अश्व॑त्थ॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ॥

    स्वर सहित पद पाठ

    सि॒नातु॑ । ए॒ना॒न् । नि:ऽऋ॑ति: । मृ॒त्यो: । पाशै॑: । अ॒मो॒क्यै: । अश्व॑त्थ । शत्रू॑न् । मा॒म॒कान् । यान् । अ॒हम् । द्वेष्मि॑ । ये । च॒ । माम् ॥६.५॥


    स्वर रहित मन्त्र

    सिनात्वेनान्निरृतिर्मृत्योः पाशैरमोक्यैः। अश्वत्थ शत्रून्मामकान्यानहं द्वेष्मि ये च माम् ॥

    स्वर रहित पद पाठ

    सिनातु । एनान् । नि:ऽऋति: । मृत्यो: । पाशै: । अमोक्यै: । अश्वत्थ । शत्रून् । मामकान् । यान् । अहम् । द्वेष्मि । ये । च । माम् ॥६.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 6; मन्त्र » 5

    पदार्थ -

    १. हे (अश्वत्थ) = कर्मशीलों में स्थित होनेवाले प्रभो ! (एनान्) = इन (मामकान् शत्रून्) = मेरे शत्रुओं को (यान्) = जिन्हें (अहम्) = मैं (द्वेष्मि) = अप्रिय समझता हूँ, (च) = और (ये) = जो (माम्) = मुझे अप्रिय मानते हैं, (निर्ऋतिः) = अलक्ष्मी व पाप-देवता (मृत्योः) = मृत्यु के (अमोक्यैः पाशै:) = न छुड़ाये जा सकने योग्य बन्धनों से (सिनातु) = बाँध ले। २. मेरे शत्रु पाप-देवता द्वारा मृत्यु के पाशों में बद्ध होकर मेरा शासन करने में असमर्थ हो जाएँ।

    भावार्थ -

    मेरे शत्रु पाप-देवता द्वारा मृत्यु के पाशों में बाँधे जाएँ। मैं उनका शिकार न बनें।

    इस भाष्य को एडिट करें
    Top