अथर्ववेद - काण्ड 4/ सूक्त 21/ मन्त्र 6
यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम्। भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥
स्वर सहित पद पाठयू॒यम् । गा॒व: । मे॒द॒य॒थ॒ । कृ॒शन् । चि॒त् । अ॒श्री॒रम् । चि॒त् । कृ॒णु॒थ॒ । सु॒ऽप्रती॑कम् । भ॒द्रम् । गृ॒हम् । कृ॒णु॒थ॒ । भ॒द्र॒ऽवा॒च॒: । बृ॒हत् । व॒: । वय॑: । उ॒च्य॒ते॒ । स॒भासु॑ ॥२१.६॥
स्वर रहित मन्त्र
यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम्। भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥
स्वर रहित पद पाठयूयम् । गाव: । मेदयथ । कृशन् । चित् । अश्रीरम् । चित् । कृणुथ । सुऽप्रतीकम् । भद्रम् । गृहम् । कृणुथ । भद्रऽवाच: । बृहत् । व: । वय: । उच्यते । सभासु ॥२१.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 21; मन्त्र » 6
विषय - बृहद् वयः [गोदुग्ध-एक पूर्ण भोजन]
पदार्थ -
१. हे (गाव:) = गौओ! (यूयम्) = तुम (कृशं चित्) = दुर्बल शरीरवाले को भी (मेदयथ) = दूध-दही आदि से आप्यायित करके मोटा बना देती हो। (अश्रीरं चित्) = अनौक-अशोभन अङ्गोंवाले पुरुष को भी (सप्रीकम्) = शोभन अवयवोंवाला (कृणुथ) = करती हो। २.हे (भद्रवाच:) = कल्याणी वाणीवाली गौओ! (गृहं भद्रं कृणुथ) = हमारे घर को कल्याणयुक्त करो। (सभासु) = सभाओं में (व:) = आपका (वय:) = दुग्ध-दधि लक्षण अन्न (बृहत् उच्यते) = खूब ही प्रशंसित होता है। वस्तुतः यह गोदुग्ध व दधिरूप भोजन एक पूर्ण भोजन है।
भावार्थ -
गौएँ दूध-दही आदि द्वारा कृश को सबल व अशोभन को शोभन अंगोंवाला बनाती हैं। इनकी वाणी घर को मंगलमय बनाती है। इनका दूध व दही पूर्ण व प्रशस्त भोजन है।
इस भाष्य को एडिट करें