अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 5
सूक्त - मृगारः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यौ भ॒रद्वा॑ज॒मव॑थो॒ यौ गवि॑ष्ठिरं वि॒श्वामि॑त्रं वरुण मित्र॒ कुत्स॑म्। यौ क॒क्षीव॑न्त॒मव॑थः॒ प्रोत कण्वं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठयौ । भ॒रत्ऽवा॑जम् । अव॑थ: । यौ । गवि॑ष्ठिरम् । वि॒श्वामि॑त्रम् । व॒रु॒ण॒ । मि॒त्र॒ । कुत्स॑म् । यौ । क॒क्षीव॑न्तम् । अव॑थ: । प्र । उ॒त । कण्व॑म् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.५॥
स्वर रहित मन्त्र
यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम्। यौ कक्षीवन्तमवथः प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठयौ । भरत्ऽवाजम् । अवथ: । यौ । गविष्ठिरम् । विश्वामित्रम् । वरुण । मित्र । कुत्सम् । यौ । कक्षीवन्तम् । अवथ: । प्र । उत । कण्वम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 5
विषय - भरद्वाज से कण्व तक
पदार्थ -
१. (वरुण मित्र) = निर्दृषता व स्नेह के भावो! (यौ) = जो आप (भरद्वाजम् अवथः) = अपने में शक्ति का भरण करनेवाले को रक्षित करते हो, (यौ) = जो आप (गविष्ठिरम्) = वेदात्मिका वाणी में स्थिर पुरुष का रक्षण करते हो-ज्ञानी पुरुष का रक्षण करते हो, (विश्वामित्रम्) = सबके प्रति स्नेह करनेवाले का रक्षण करते हो और (कुत्सम्) = वासनाओं का संहार करनेवाले का रक्षण करते हो। २. (यौ) = जो आप (कक्षीवन्तम्) = प्रशस्त (कटिबन्धन) = रज्जुवाले-कमर कसे हुए दृढ़ निश्चयी पुरुष का (अवथ:) = रक्षण करते हो (उत) = और (कण्वम्) = कण-कण करके ज्ञान का सञ्चय करनेवाले मेधावी पुरुष का (प्र-प्रकर्षेण) = रक्षण करते हो, (तौ) = वे आप (न:) = हमें (अंहसः) = पाप से (मुञ्चतम्) = मुक्त करें।
भावार्थ -
स्नेह व निर्दृषता के भाव हमें 'भरद्वाज, गविष्ठिर, विश्वामित्र, कुत्स, कक्षीवान् व कण्व' बनाते हैं। वे हमें पाप से मुक्त करे।
इस भाष्य को एडिट करें