अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 29/ मन्त्र 5
ऋषिः - मृगारः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
50
यौ भ॒रद्वा॑ज॒मव॑थो॒ यौ गवि॑ष्ठिरं वि॒श्वामि॑त्रं वरुण मित्र॒ कुत्स॑म्। यौ क॒क्षीव॑न्त॒मव॑थः॒ प्रोत कण्वं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठयौ । भ॒रत्ऽवा॑जम् । अव॑थ: । यौ । गवि॑ष्ठिरम् । वि॒श्वामि॑त्रम् । व॒रु॒ण॒ । मि॒त्र॒ । कुत्स॑म् । यौ । क॒क्षीव॑न्तम् । अव॑थ: । प्र । उ॒त । कण्व॑म् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.५॥
स्वर रहित मन्त्र
यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम्। यौ कक्षीवन्तमवथः प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठयौ । भरत्ऽवाजम् । अवथ: । यौ । गविष्ठिरम् । विश्वामित्रम् । वरुण । मित्र । कुत्सम् । यौ । कक्षीवन्तम् । अवथ: । प्र । उत । कण्वम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.५॥
भाष्य भाग
हिन्दी (4)
विषय
पुरुषार्थ करने का उपदेश।
पदार्थ
(यौ) जो (मित्र वरुण) मित्र और वरुण तुम दोनों (भरद्वाजम्) अन्न वा बल, वा ज्ञान के धारण करनेवाले को, (यौ) जो तुम (गविष्ठिरम्) वेदवाणी में स्थिर को, (विश्वामित्रम्) सबके मित्र को, वा सब हैं मित्र जिसके उसको, और (कुत्सम्) संगतिशील वा दोषों के कतरनेवाले को (अवथः) बचाते हो, (यौ) जो तुम दोनों (कक्षीवन्तम्) उद्योगी वा शासनशील (उत) और (कण्वम्) स्तुति करनेवाले मेधावी पुरुष को (प्र) अच्छे प्रकार (अवथः) बचाते हो। (तौ) वे तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥५॥
भावार्थ
पुरुषार्थी, वेदों की आज्ञा पालन करनेवाले सर्वहितकारक आदिक पुरुषों के लिये समय और आत्मबल सदा अनुकूल रहते हैं ॥५॥
टिप्पणी
५−(यौ) मित्रावरुणौ युवाम् (भरद्वाजम्) अ० २।१२।२। अन्नस्य बलस्य विज्ञानस्य वा भर्तारं धारकं पुरुषम् (अवथः) रक्षथः (गविष्ठिरम्) तत्पुरुषे कृति बहुलम्। पा० ६।३।१४। इत्यलुक्। गवियुधिभ्यां स्थिरः। पा० ८।३।५५। इति षत्वम्। गवि वाचि वेदात्मिकायां स्थिरं दृढम् (विश्वामित्रम्) मित्रे चर्षौ। पा० ६।३।१३०। इति दीर्घः। विश्वामित्रः सर्वमित्रः, सर्वं संसृतम्-निरु० २।२४। सर्वस्यैव मित्रं सर्वमेव वा तस्य मित्रम्। तं सर्वहितम् (वरुण मित्र) हे मित्रावरुणौ (कुत्सम्) स्तुव्रश्चिकृत्यृषिभ्यः कित्। उ० ३।६६। इति-कुस संश्लेषणे-स। सः स्यार्धधातुके। पा० ७।४।४९। इति सस्य तः। सद्भिः संगतिशीलम्। यद्वा कृती छेदने स प्रत्ययः। ऋकारस्य उत्वम्। दोषाणां कर्तकं छेत्तारम्। यद्वा कुत्स अवक्षेपणे चुरा०-घञ्। कुत्सयति दोषान् यः तम्। कुत्सो वज्रः-निघ० २।२०। कुत्स इत्येतत्कृन्ततेः। ऋषिः कुत्सो भवति, कर्ता स्तोमानामित्यौपमन्यवः। अत्राप्यस्य वधकर्मैव भवति तत्सख इन्द्रः शष्णं जघानेति-निरु० ३।११। (कक्षीवन्तम्) अशेर्नित्। उ० ३।१५६। इति कश गतिशासनयोः-क्सि। ततो मतुप्। मस्य वः। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति दीर्घः। कक्षिर्गतिः शासनं वा विद्यते यस्मिन् स कक्षिवान् तं गतिशीलं शासनशीलं वा कक्षावान् कक्ष्यावान्.... अपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्-निरु० ६।१०। (प्र) प्रकर्षेण (उत) अपि च (कण्वम्) अ० २।२५।३। अशूप्रुषिलटिकणि०। उ० १।१५१। इति कण शब्दे निमीलने वा-क्वन्। कणति स्तौति यद्वा निमीलयति दोषान् स्वज्ञानेन, तं मेधाविनम्-निघ० ३।१५। अन्यत्पूर्ववत् ॥
विषय
भरद्वाज से कण्व तक
पदार्थ
१. (वरुण मित्र) = निर्दृषता व स्नेह के भावो! (यौ) = जो आप (भरद्वाजम् अवथः) = अपने में शक्ति का भरण करनेवाले को रक्षित करते हो, (यौ) = जो आप (गविष्ठिरम्) = वेदात्मिका वाणी में स्थिर पुरुष का रक्षण करते हो-ज्ञानी पुरुष का रक्षण करते हो, (विश्वामित्रम्) = सबके प्रति स्नेह करनेवाले का रक्षण करते हो और (कुत्सम्) = वासनाओं का संहार करनेवाले का रक्षण करते हो। २. (यौ) = जो आप (कक्षीवन्तम्) = प्रशस्त (कटिबन्धन) = रज्जुवाले-कमर कसे हुए दृढ़ निश्चयी पुरुष का (अवथ:) = रक्षण करते हो (उत) = और (कण्वम्) = कण-कण करके ज्ञान का सञ्चय करनेवाले मेधावी पुरुष का (प्र-प्रकर्षेण) = रक्षण करते हो, (तौ) = वे आप (न:) = हमें (अंहसः) = पाप से (मुञ्चतम्) = मुक्त करें।
भावार्थ
स्नेह व निर्दृषता के भाव हमें 'भरद्वाज, गविष्ठिर, विश्वामित्र, कुत्स, कक्षीवान् व कण्व' बनाते हैं। वे हमें पाप से मुक्त करे।
भाषार्थ
(या) तो तुम दो (वरुण मित्र) हे वरुण और हे मित्र! (भरद्वाजम्) भरण-पोषणकारी अन्न या बलवाले की, (यौ) जो तुम दो (गविष्ठिरम्) वेदात्मिका वाक् में स्थिरमतिवाले की, (विश्वामित्रम्) सवके मित्रभूत की, (कुत्सम्) कुत्स या कुत्सित व्यक्ति की, (अवथः) रक्षा करते हो; (यौ) जो तुम दो (कक्षीवन्तम्) बाहुमूल बलवाले की, अथवा जिसने अपनी कमर कसी हुई है उसकी, (उत) तथा (कण्वम्) मेधावी की (प्र अवथः) प्रकर्ष रूप में रक्षा करते हो, (तौ) वे तुम दो, (न:) हम सबको (अंहसः) पाप से (मुञ्चत) मुक्त करो, छुड़ाओ।
टिप्पणी
[भरद्वाजम्= भरत् (डुभृञ् धारणपोषणयोः) जुहोत्यादिः; भृञ् भरणे (भ्वादिः)+ वाजः अन्नम्, बलं वा (निघं० २।७; २।९)। गविष्ठिरम्= गवि वाचि वेदात्मिकायां स्थिरः (सायण)। कुत्सम्= कुत्स अथवा कुत्सित व्यक्ति। कक्षीवन्तम्= कक्षः बाहुमूलम् (उणा० ३।६२, दयानन्द); अथवा "कक्ष्या रज्जुरश्वस्य" (निरुक्त २।२), कक्षयोर्भवा। कण्वः मेधाविनाम (निघं० ३।१५)। कुत्सम्= राष्ट्र में कुत्सित व्यक्ति की भी रक्षा करना वरुण और मित्र का कर्त्तव्य है, यह राष्ट्र-धर्म है।]
विषय
पापमोचन की प्रार्थना।
भावार्थ
हे वरुण ! और हे मित्र ! आप जो (भरत्-वाजम् अवथः) अन्न का संग्रह करने हारे उत्तम वैश्य की रक्षा करते हो, (यौ गविष्ठिरम्) और जो आप दोनों गौओं पर स्थिर रहने वाले या भूमि पर स्थिर रहने वाले कृषक, गोपालक और वनस्पतियों की रक्षा करते हो, और (विश्वामित्रं कुत्सम्) सब के मित्र उपदेशक और कुत्स=संशय काटने वाले, और सब को मिलाये रखने वाले सज्जन, नेता पुरुष की रक्षा करते हो, (उत) और (कण्वं प्र भवथः) मेधावी, उपदेशक, गुरु अथवा कण कण से आहार करके अपना जीवन पालने वाले, उञ्छ, शिलवृत्ति करने वाले तपस्वी, व्रतधारी, ज्ञानी पुरुष की रक्षा करते हो (तौ नः अंहसः मुञ्चताम्) वे तुम दोनों हमें पाप कर्म से मुक्त करो।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
मृगार ऋषिः। सप्तम मृगारसूक्तम्। नाना देवताः। १-६ त्रिष्टुभः। ७ शक्वरीगर्भा जगती। सप्तर्चं सूक्तम्॥
इंग्लिश (4)
Subject
Freedom from Sin
Meaning
O Mitra, O Varuna, who protect and promote Bharadvaja, producer and giver of food, Gavishthara, man of good word and protector of the earthly environment, Vishvamitra, universal friend, Kutsa, destroyer of doubt and malignity, Kakshivan, dynamic man of discipline, and Kanva, man of wisdom and subtle vision, pray save us from sin and suffering.
Translation
You two, O Varuna and O Mitra, who protect bharadvaja (full of strength), gavisthira (well-versed in speech), visvamitra (friend of all), and kutsa (reviler of evil); who protect kaksivan(one who holds the reins of his horses), and also kanva (skilled in science of sound); as such, may both of you free us from sin.
Translation
These are Mitra and Varuna, the two vita! breaths which give aid to digestion system which digest the things eaten and drunk; which give help to the energy working out in the limbs; which protect ear and the power of body defending against diseases; which preserve the cohesive power of body and limbs; which protect the organ of intellection. May these two become the sources of our safety from the grief and troubles.
Translation
Mitra and Varuna, who protect a man who possesses foodstuffs, strength and wisdom, a man well-versed in Vedic lore, a man who loves mankind, a man who is the vanquisher of human frailties, an enterprising administrator, a sage who lives on particles of corn, deliver us, ye twain, from grief and trouble!
Footnote
Griffith interprets Bhardwaj, Gavishthir, Vishamitra, KutsaKakshivant, Kanwa as names of certain Rishis. This is illogical, as there is no history in the Vedas. Proper nouns cannot occur in the Vedas.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
५−(यौ) मित्रावरुणौ युवाम् (भरद्वाजम्) अ० २।१२।२। अन्नस्य बलस्य विज्ञानस्य वा भर्तारं धारकं पुरुषम् (अवथः) रक्षथः (गविष्ठिरम्) तत्पुरुषे कृति बहुलम्। पा० ६।३।१४। इत्यलुक्। गवियुधिभ्यां स्थिरः। पा० ८।३।५५। इति षत्वम्। गवि वाचि वेदात्मिकायां स्थिरं दृढम् (विश्वामित्रम्) मित्रे चर्षौ। पा० ६।३।१३०। इति दीर्घः। विश्वामित्रः सर्वमित्रः, सर्वं संसृतम्-निरु० २।२४। सर्वस्यैव मित्रं सर्वमेव वा तस्य मित्रम्। तं सर्वहितम् (वरुण मित्र) हे मित्रावरुणौ (कुत्सम्) स्तुव्रश्चिकृत्यृषिभ्यः कित्। उ० ३।६६। इति-कुस संश्लेषणे-स। सः स्यार्धधातुके। पा० ७।४।४९। इति सस्य तः। सद्भिः संगतिशीलम्। यद्वा कृती छेदने स प्रत्ययः। ऋकारस्य उत्वम्। दोषाणां कर्तकं छेत्तारम्। यद्वा कुत्स अवक्षेपणे चुरा०-घञ्। कुत्सयति दोषान् यः तम्। कुत्सो वज्रः-निघ० २।२०। कुत्स इत्येतत्कृन्ततेः। ऋषिः कुत्सो भवति, कर्ता स्तोमानामित्यौपमन्यवः। अत्राप्यस्य वधकर्मैव भवति तत्सख इन्द्रः शष्णं जघानेति-निरु० ३।११। (कक्षीवन्तम्) अशेर्नित्। उ० ३।१५६। इति कश गतिशासनयोः-क्सि। ततो मतुप्। मस्य वः। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति दीर्घः। कक्षिर्गतिः शासनं वा विद्यते यस्मिन् स कक्षिवान् तं गतिशीलं शासनशीलं वा कक्षावान् कक्ष्यावान्.... अपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्-निरु० ६।१०। (प्र) प्रकर्षेण (उत) अपि च (कण्वम्) अ० २।२५।३। अशूप्रुषिलटिकणि०। उ० १।१५१। इति कण शब्दे निमीलने वा-क्वन्। कणति स्तौति यद्वा निमीलयति दोषान् स्वज्ञानेन, तं मेधाविनम्-निघ० ३।१५। अन्यत्पूर्ववत् ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal