अथर्ववेद - काण्ड 4/ सूक्त 3/ मन्त्र 1
सूक्त - अथर्वा
देवता - रुद्रः, व्याघ्रः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
उदि॒तस्त्रयो॑ अक्रमन्व्या॒घ्रः पुरु॑षो॒ वृकः॑। हिरु॒ग्घि यन्ति॒ सिन्ध॑वो॒ हिरु॑ग्दे॒वो वन॒स्पति॒र्हिरु॑ङ्नमन्तु॒ शत्र॑वः ॥
स्वर सहित पद पाठउत् । इ॒त: । त्रय॑: । अ॒क्र॒म॒न् । व्या॒घ्र: । पुरु॑ष: । वृक॑: । हिरु॑क् । हि । यन्ति॑ । सिन्ध॑व: । हिरु॑क् । दे॒व: । वन॒स्पति॑: । हिरु॑क् । न॒म॒न्तु॒ । शत्र॑व: ॥३.१॥
स्वर रहित मन्त्र
उदितस्त्रयो अक्रमन्व्याघ्रः पुरुषो वृकः। हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः ॥
स्वर रहित पद पाठउत् । इत: । त्रय: । अक्रमन् । व्याघ्र: । पुरुष: । वृक: । हिरुक् । हि । यन्ति । सिन्धव: । हिरुक् । देव: । वनस्पति: । हिरुक् । नमन्तु । शत्रव: ॥३.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 3; मन्त्र » 1
विषय - व्याघ्र-तस्कर-वृक
पदार्थ -
१.(इत:) = इस स्थान से (त्रयः) = तीन (उद् अक्रमन्) = उठकर दूर चले जाएँ। एक तो (व्याघ्र:) = विशिष्ट आनाणमात्र से प्राणियों को नष्ट करनेवाला व्याघ्र, दूसरा (पुरुषः) = [परमेणोत तस्करः] चोर पुरुष और तीसरा (वृकः) = प्राणियों का घातक अरण्यश्वा [भेड़िया]। २. (सिन्धवः) = स्यन्दनशील नदियाँ (हिरुक् हि) = नीचे [ Below] की ओर ही (यन्ति) = चली जाती हैं। यह (देवः) = रोगों को जीतनेवाला (वनस्पति:) = वृक्ष (हिरुक्) = नीचे भूमि में, जड़के रूप में चला जाता है। (शत्रवः) = ये शातनशील व्याघ्र आदि भी (हिरुक् नमन्तु) = नीचे झुक जाएँ। नदियों नीचे की ओर जा रही हैं, वृक्षों की जड़ें नीचे और नीचे चली जा रही हैं, ये हमारे शत्रु भी नीचे झुक जाएँ।
भावार्थ -
व्याघ्र, तस्कर व वृक हमसे दूर ही रहें। ये हमारे सामने झुक जाएँ।
इस भाष्य को एडिट करें