अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 3
सूक्त - अङ्गिराः
देवता - अग्निः
छन्दः - त्रिपदा महाबृहती
सूक्तम् - सन्नति सूक्त
अ॒न्तरि॑क्षे वा॒यवे॒ सम॑नम॒न्त्स आ॑र्ध्नोत्। यथा॒न्तरि॑क्षे वा॒यवे॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
स्वर सहित पद पाठअ॒न्तरि॑क्षे । वा॒यवे॑ । सम् । अ॒न॒म॒न् । स: । आ॒र्ध्नो॒त् । यथा॑ । अ॒न्तरि॑क्षे । वा॒यवे॑ । स॒म्ऽअन॑मन् । ए॒व । मह्म॑म् । स॒म्ऽनम॑: । सम् । न॒म॒न्तु॒ ॥३९.३॥
स्वर रहित मन्त्र
अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्। यथान्तरिक्षे वायवे समनमन्नेवा मह्यं संनमः सं नमन्तु ॥
स्वर रहित पद पाठअन्तरिक्षे । वायवे । सम् । अनमन् । स: । आर्ध्नोत् । यथा । अन्तरिक्षे । वायवे । सम्ऽअनमन् । एव । मह्मम् । सम्ऽनम: । सम् । नमन्तु ॥३९.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 3
विषय - अन्तरिक्ष में वायु
पदार्थ -
१. (अन्तरिक्षे) = इस हृदयरूप अन्तरिक्ष में (वायवे) = वायुतत्त्व के लिए-निरन्तर क्रियाशीलता के संकल्प के लिए (समनमन्) = सब प्राणी संनत होते हैं। (सः आप्नोंत्) = यह वायुतत्व ही क्रियाशीलता का संकल्प ही [हत्सु क्रतुम्] उन्हें सफल बनाता है। २. (यथा) = जैसे (अन्तरिक्षे) = हृदयान्तरिक्ष में (वायवे) = क्रियाशीलता के संकल्प के लिए (समनमन्) = संनत होते हैं, (एव) = इसीप्रकार (महाम्) = मेरे लिए (संनम:) = अभिलषित फलों की प्रातियाँ (संनमन्तु) = संनत हों।
भावार्थ -
हृदयान्तरिक्ष में वायु ही मुख्य देव है। इसके होने पर अन्य सब देवों की उपस्थिति होती ही है। क्रियाशीलता सब अभिलषितों को सिद्ध करती है।
इस भाष्य को एडिट करें