अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 8
सूक्त - अङ्गिराः
देवता - चन्द्रमाः
छन्दः - संस्तारपङ्क्तिः
सूक्तम् - सन्नति सूक्त
दिशो॑ धे॒नव॒स्तासां॑ च॒न्द्रो व॒त्सः। ता मे॑ च॒न्द्रेण॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहा॒म्। आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
स्वर सहित पद पाठदिश॑: । धे॒नव॑: । तासा॑म् । च॒न्द्र: । व॒त्स: । ता: । मे॒ । च॒न्द्रेण॑ । व॒त्सेन॑ । इष॑म् । ऊर्ज॑म् । काम॑म् । दु॒हा॒म् । आयु॑: । प्र॒थ॒मम् । प्र॒ऽजाम् । पोष॑म् । र॒यिम् । स्वाहा॑ ॥३९.८॥
स्वर रहित मन्त्र
दिशो धेनवस्तासां चन्द्रो वत्सः। ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहाम्। आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥
स्वर रहित पद पाठदिश: । धेनव: । तासाम् । चन्द्र: । वत्स: । ता: । मे । चन्द्रेण । वत्सेन । इषम् । ऊर्जम् । कामम् । दुहाम् । आयु: । प्रथमम् । प्रऽजाम् । पोषम् । रयिम् । स्वाहा ॥३९.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 8
विषय - दिशारूप धेनुओं का वत्स 'चन्द्र'
पदार्थ -
१. (दिशः धेनवः) = शरीर के सब दिग्भाग धेनुएँ हैं, तो (चन्द्र:) = आहाद व विकास ही (तासाम्) = उनका (वत्सः) = बछड़ा है। (ता:) = वे दिशाएँ (वत्सेन चन्द्रेण) = इस वत्सभूत चन्द्र [विकास] के साथ (मे) = मेरे लिए (इषम्) = अन्न को, (ऊर्जम्) = बलकर रस को तथा (कामम्) = अभिलषित तत्वों को (दुहाम्) = प्रपूरित करें। २. ये मुझे (प्रथमम्) = शतसंवत्सरपर्यन्त विस्तीर्ण आयुष्य (प्रजाम्) = शक्तियों का प्रादुर्भाव, (पोषम्) = अङ्ग-प्रत्यङ्ग का पोषण व (रयिम्) = उत्कृष्ट धन प्राप्त कराएँ । (स्वाहा) = मैं इन चन्द्र-शक्तियों के विकास व आहाद के लिए अपना अर्पण करता हूँ-पूर्ण प्रयत्न से इन्हें प्राप्त करने में लगता हूँ।
भावार्थ -
शरीर के सब दिग्भागों के विकसित होने पर सब अभिलषित तत्त्वों की प्रासि होती है। इसी से दीर्घ जीवन, शक्तियों का विकास व पोषण प्राप्त होता है।
इस भाष्य को एडिट करें