Loading...
अथर्ववेद > काण्ड 4 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 7/ मन्त्र 2
    सूक्त - गरुत्मान् देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - विषनाशन सूक्त

    अ॑र॒सं प्रा॒च्यं॑ वि॒षम॑र॒सं यदु॑दी॒च्य॑म्। अथे॒दम॑धरा॒च्यं॑ कर॒म्भेण॒ वि क॑ल्पते ॥

    स्वर सहित पद पाठ

    अ॒र॒सम् । प्रा॒च्य᳡म् । वि॒षम् । अ॒र॒सम् । यत् । उ॒दी॒च्य᳡म् । अथ॑ । इ॒दम् । अ॒ध॒रा॒च्य᳡म् । क॒र॒म्भेण॑ । वि । क॒ल्प॒ते॒ ॥७.२॥


    स्वर रहित मन्त्र

    अरसं प्राच्यं विषमरसं यदुदीच्यम्। अथेदमधराच्यं करम्भेण वि कल्पते ॥

    स्वर रहित पद पाठ

    अरसम् । प्राच्यम् । विषम् । अरसम् । यत् । उदीच्यम् । अथ । इदम् । अधराच्यम् । करम्भेण । वि । कल्पते ॥७.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 7; मन्त्र » 2

    पदार्थ -

    १. (प्राच्यं विषम्) = शरीर के पूर्वभाग में होनेवाला विष (अरसम्) = निर्वीर्य होता है। (यत् उदीच्यम्) = जो उत्तरभाग में होनेवाला विष है, वह भी (अरसम्) = प्रभावशून्य होता है। २. (अथ) = और अब (इदम्) = यह (अधराच्यम्) = निचले भाग में होनेवाला विष (करम्भेण) = दधिमिश्रित सत्तुओं से [जौ के बने सत्तुओं से] (विकल्पते) = विगत सामर्थ्य होता है।

    भावार्थ -

    दधिमिश्रित सत्तुओं के प्रयोग से सब विष-प्रभाव शून्य हो जाते हैं।

    इस भाष्य को एडिट करें
    Top