Loading...
अथर्ववेद > काण्ड 5 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 3
    सूक्त - अथर्वा देवता - अग्न्यादयः छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायु सूक्त

    त्रयः॒ पोष॑स्त्रि॒वृति॑ श्रयन्ताम॒नक्तु॑ पू॒षा पय॑सा घृ॒तेन॑। अन्न॑स्य भू॒मा पुरु॑षस्य भू॒मा भू॒मा प॑शू॒नां त॑ इ॒ह श्र॑यन्ताम् ॥

    स्वर सहित पद पाठ

    त्रय॑:। पोषा॑: । त्रि॒ऽवृति॑। श्र॒य॒न्ता॒म् । अ॒नक्तु॑ । पू॒षा । पय॑सा । घृ॒तेन॑ । अन्न॑स्‍य । भू॒मा । पुरु॑षस्य । भू॒मा । भू॒मा । प॒शू॒नाम् । ते । इ॒ह । श्र॒य॒न्ता॒म् ॥२८.३॥


    स्वर रहित मन्त्र

    त्रयः पोषस्त्रिवृति श्रयन्तामनक्तु पूषा पयसा घृतेन। अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥

    स्वर रहित पद पाठ

    त्रय:। पोषा: । त्रिऽवृति। श्रयन्ताम् । अनक्तु । पूषा । पयसा । घृतेन । अन्नस्‍य । भूमा । पुरुषस्य । भूमा । भूमा । पशूनाम् । ते । इह । श्रयन्ताम् ॥२८.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 3

    पदार्थ -

    १. (त्रिवृति) = तीन-तीन इन्द्रियों के 'हरित, रजत व अयस्' में विष्ठित होने पर (त्रयः पोषा:) = तीन पोषण-'ज्ञान, धन व शक्ति' के पोषण (श्रयन्ताम्) = मेरा आश्रय करें। (पूषा) = सर्वपोषक प्रभु (पयसा) = आप्यायन के साधनभूत (घृतेन) = नैर्मल्य व ज्ञानदीसि से [घृक्षरणदीप्त्योः ] (अनक्तु) = मुझे अलंकृत्त करें। २. (अन्नस्य भूमा) = अन्न का बाहुल्य, (पुरुषस्य भूमा) = पुरुषों का बाहुल्य तथा (पशूनां भूमा) = गवादि पशुओं का बाहुल्य (ते) = ये तीनों ही बाहुल्य (इह) = यहाँ-मेरे जीवन में (श्रयन्ताम्) = आश्रय करें।

    भावार्थ -

    मेरे त्रिवत् में 'ज्ञान, धन व शक्ति' का पोषण हो। हमें नैर्मल्य व ज्ञानदीसि प्राप्त हो। अन्न, पुरुष व पशुओं का हमारे यहाँ प्राचुर्य हो।

    इस भाष्य को एडिट करें
    Top