Loading...
अथर्ववेद > काण्ड 5 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 6
    सूक्त - अथर्वा देवता - अग्न्यादयः छन्दः - पञ्चपदातिशक्वरी सूक्तम् - दीर्घायु सूक्त

    त्रे॒धा जा॒तं जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत्। अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत्ते॒ हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे ॥

    स्वर सहित पद पाठ

    त्रे॒धा । जा॒तम् । जन्म॑ना । इ॒दम् । हिर॑ण्यम् । अ॒ग्ने: । एक॑म् । प्रि॒यऽत॑मम् । ब॒भू॒व॒ । सोम॑स्य । एक॑म् । हिं॒सि॒तस्य॑ । परा॑ । अ॒प॒त॒त् । अ॒पाम् । एक॑म् । वे॒धसा॑म् । रेत॑: ।आ॒हु॒: । तत् । ते॒ । हिर॑ण्यम् । त्रि॒ऽवृत् । अ॒स्तु॒ । आयु॑षे ॥२८.६॥


    स्वर रहित मन्त्र

    त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत्। अपामेकं वेधसां रेत आहुस्तत्ते हिरण्यं त्रिवृदस्त्वायुषे ॥

    स्वर रहित पद पाठ

    त्रेधा । जातम् । जन्मना । इदम् । हिरण्यम् । अग्ने: । एकम् । प्रियऽतमम् । बभूव । सोमस्य । एकम् । हिंसितस्य । परा । अपतत् । अपाम् । एकम् । वेधसाम् । रेत: ।आहु: । तत् । ते । हिरण्यम् । त्रिऽवृत् । अस्तु । आयुषे ॥२८.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 6

    पदार्थ -

    १. (इदं हिरण्यम्) = यह हिरण्य (जन्मना) = जन्म से (त्रेधा जातम्) = तीन प्रकार का हो गया है। (एकम्) = इनमें से एक (अग्नेः प्रियतमं बभूव) = अग्नि का बड़ा प्यारा है। अग्नि में पड़कर यह हिरण्य [सुवर्ण] खूब ही चमक उठता है। २. (एकम्) = एक हिंसितस्य (सोमस्य) = पीड़ित की हुई [निचोड़ी हुई] सोमलता में से (परापतत्) = निकल आता है। सोमलता का रस भी रोगों का औषध होने से हिरण्य है-हितरमणीय है। ३. (एकम्) = एक को (वेधसा) = सृष्टि का निर्माण करनेवाले (अपाम्) = जीवनों का-सन्तानों को जन्म देनेवाले जीवों का (रेत:) = वीर्य (आहुः) = कहते हैं। (तत्) = वह (त्रिवृत्) = तीनों रूपों में होनेवाला (हिरण्यम्) = हिरण्य (ते) = तेरे (आयुषे) = दीर्घजीवन के लिए (अस्तु) = हो।

    भावार्थ -

    सुवर्ण धातु 'स्वर्ण भस्म के रूप में राजयक्ष्मा की निवृत्ति के लिए उपयुक्त होता है। सोमला का रस महान् औषध है और वीर्य तो जीवन का आधार है ही। यह त्रिविध हिरण्य हमें दीर्घायु प्रदान करे।

    इस भाष्य को एडिट करें
    Top