Loading...
अथर्ववेद > काण्ड 6 > सूक्त 109

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 109/ मन्त्र 3
    सूक्त - अथर्वा देवता - आयुः छन्दः - अनुष्टुप् सूक्तम् - पिप्पलीभैषज्य सूक्त

    असु॑रास्त्वा॒ न्यखनन्दे॒वास्त्वोद॑वप॒न्पुनः॑। वा॒तीकृ॑तस्य भेष॒जीमथो॑ क्षि॒प्तस्य॑ भेष॒जीम् ॥

    स्वर सहित पद पाठ

    असु॑रा: । त्वा॒ । नि । अ॒ख॒न॒न् । दे॒वा: । त्वा॒ । उत् । अ॒व॒प॒न् । पुन॑: । वा॒तीऽकृ॑तस्य । भे॒ष॒जीम् । अथो॒ इति॑ । क्षि॒प्तस्‍य॑ । भे॒ष॒जीम् ॥१०९.३॥


    स्वर रहित मन्त्र

    असुरास्त्वा न्यखनन्देवास्त्वोदवपन्पुनः। वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् ॥

    स्वर रहित पद पाठ

    असुरा: । त्वा । नि । अखनन् । देवा: । त्वा । उत् । अवपन् । पुन: । वातीऽकृतस्य । भेषजीम् । अथो इति । क्षिप्तस्‍य । भेषजीम् ॥१०९.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 109; मन्त्र » 3

    पदार्थ -

    १. (असुराः) = प्राणशक्ति का सञ्चार करनेवाले वैद्य (त्वा न्यखनन्) = तुझे खोदते हैं। (देवाः) = रोगों को जीतने की कामनावाले वैद्य (त्वा) = तुझे (पुन: उत् अवपन्) = फिर से बोते हैं। २. उस तुझे जो तू (वातीकृतस्य भेषजीम्) = वातकृत रोगों की भेषज है (अथो) = और (क्षिसस्य) = उन्माद रोग को दूर करनेवाली भेषजम् ओषधि है।

    भावार्थ -

    इस 'वातीकृत तथा क्षिप्त' की भेषजभूत पिप्पली को देव तथा असुर खोदते हैं तथा पुन: बो देते हैं। ये पिप्पली का मूलोच्छेद नहीं होने देते।

    इस भाष्य को एडिट करें
    Top