Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 115/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - पापनाशन सूक्त
यद्वि॒द्वांसो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम्। यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसः ॥
स्वर सहित पद पाठयत् । वि॒द्वांस॑: । यत् । अवि॑द्वांस: । एनां॑सि । च॒कृ॒म । व॒यम् । यू॒यम् । न॒: । तस्मा॑त् । मु॒ञ्च॒त॒ । विश्वे॑ ।दे॒वा॒: । स॒ऽजो॒ष॒स॒: ॥११५.१॥
स्वर रहित मन्त्र
यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम्। यूयं नस्तस्मान्मुञ्चत विश्वे देवाः सजोषसः ॥
स्वर रहित पद पाठयत् । विद्वांस: । यत् । अविद्वांस: । एनांसि । चकृम । वयम् । यूयम् । न: । तस्मात् । मुञ्चत । विश्वे ।देवा: । सऽजोषस: ॥११५.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 115; मन्त्र » 1
विषय - जाने व अनजाने हो जानेवाले पाप
पदार्थ -
२. (यत्) = जिस पाप-निमित्त को (विद्वांसः) = जानते हुए और (यत्) = जिस पापनिमित्त को (अविद्वांसः) = न जानते हुए, अर्थात् ज्ञान से वा अज्ञान से (वयम्) = हम (एनासि) = जिन भी पापों को (चकृम) = कर बैठते हैं, हे (विश्वेदेवा:) = देववृत्ति के सब पुरुषो! (यूयम्) = आप (सजोषस:) = समानरूप से प्रीतिबाले होते हुए (न:) = हमें (तस्मात् मुञ्चत) = उस पाप से छुड़ाइए।
भावार्थ -
देवों से उचित प्रेरणा प्राप्त करते हुए हम अशुभ कर्मों से बचें।
इस भाष्य को एडिट करें