Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 121/ मन्त्र 1
सूक्त - कौशिक
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - सुकृतलोकप्राप्ति सूक्त
वि॒षाणा॒ पाशा॒न्वि ष्याध्य॒स्मद्य उ॑त्त॒मा अ॑ध॒मा वा॑रु॒णा ये। दु॒ष्वप्न्यं॑ दुरि॒तं निःष्वा॒स्मदथ॑ गच्छेम सुकृ॒तस्य॑ लो॒कम् ॥
स्वर सहित पद पाठवि॒ऽसाना॑ । पाशा॑न् । वि । स्य॒ । अधि॑ । अ॒स्मत् । ये । उ॒त्ऽत॒मा: । अ॒ध॒मा: । वा॒रु॒णा: । ये । दु॒:ऽस्वप्न्य॑म् । दु॒:ऽइ॒तम् । नि: । स्व॒ । अ॒स्मत् । अथ॑ । ग॒च्छे॒म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् ॥१२१.१॥
स्वर रहित मन्त्र
विषाणा पाशान्वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये। दुष्वप्न्यं दुरितं निःष्वास्मदथ गच्छेम सुकृतस्य लोकम् ॥
स्वर रहित पद पाठविऽसाना । पाशान् । वि । स्य । अधि । अस्मत् । ये । उत्ऽतमा: । अधमा: । वारुणा: । ये । दु:ऽस्वप्न्यम् । दु:ऽइतम् । नि: । स्व । अस्मत् । अथ । गच्छेम । सुऽकृतस्य । लोकम् ॥१२१.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 121; मन्त्र » 1
विषय - बन्धन-मोक्ष
पदार्थ -
१. हे प्रभो! (वि-षाणा) = [सन् संभक्तौ] विशिष्ट सम्भजन [उपासन] के द्वारा (पाशान्) = विषयवासनाओं के बन्धनों को (अस्मत्) = हमसे (अधिविष्य) = पृथक् कीजिए (ये) = जो (उत्तमाः) = उत्कृष्ट 'ज्ञानसङ्ग व सुखसङ्ग' रूप सात्विक बन्धन हैं, (अधमा:) = जो निकृष्ट 'प्रमाद, आलस्य व निद्रा'रूप तामस् बन्धन हैं, तथा (ये) = जो (वारुणा:) = हमें उत्तम कर्मों से रोककर तृष्णासङ्ग के कारण अन्याय से अर्थसंग्रहों में प्रवृत्त करते हैं, उन राजस् बन्धनों से भी हमें मुक्त कीजिए। २. उपासना करते हुए हम जब बन्धनों से मुक्त हों तब (अस्मत्) = हमसे (दु:ष्वप्न्यम्) = अशुभ स्वप्नों के कारणभूत (दुरितम्) = अशुभाचरणों को (निष्व) = पृथक् कीजिए [ प्रेरणे]। (अथ) = अब पाशविमोचन के पश्चात् (सुकृतस्य) = पुण्य के (लोकम्) = प्रकाश को (गच्छेम) = प्राप्त हों-सदा पुण्य कर्मों को करते हुए प्रकाशमय लोक में रहनेवाले हों।
भावार्थ -
प्रभु की उपासना के द्वारा हम 'सात्विक, राजस् व तामस्' बन्धनों से ऊपर उठें, अशुभ स्वजों के कारणभूत दुराचरणों से दूर होकर पुण्य से प्राप्त प्रकाशमयलोक में निवास करें।
इस भाष्य को एडिट करें