Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 127/ मन्त्र 3
सूक्त - भृग्वङ्गिरा
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनाशन सूक्त
यो अङ्ग्यो॒ यः कर्ण्यो॒ यो अ॒क्ष्योर्वि॒सल्प॑कः। वि वृ॑हामो वि॒सल्प॑कं विद्र॒धं हृ॑दयाम॒यम्। परा॒ तमज्ञा॑तं॒ यक्ष्म॑मध॒राञ्चं॑ सुवामसि ॥
स्वर सहित पद पाठय: । अङ्ग्य॑: । य: । कर्ण्य॑: । य: । अ॒क्ष्यो: । वि॒ऽसल्प॑क: । वि । वृ॒हा॒म॒: । वि॒ऽसल्प॑कम् । वि॒ऽद्र॒धम् । हृ॒द॒य॒ऽआ॒म॒यम् । परा॑ । तम् । अज्ञा॑तम् । यक्ष्म॑म् । अ॒ध॒राञ्च॑म् । सु॒वा॒म॒सि॒ ॥१२७.३॥
स्वर रहित मन्त्र
यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः। वि वृहामो विसल्पकं विद्रधं हृदयामयम्। परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥
स्वर रहित पद पाठय: । अङ्ग्य: । य: । कर्ण्य: । य: । अक्ष्यो: । विऽसल्पक: । वि । वृहाम: । विऽसल्पकम् । विऽद्रधम् । हृदयऽआमयम् । परा । तम् । अज्ञातम् । यक्ष्मम् । अधराञ्चम् । सुवामसि ॥१२७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 127; मन्त्र » 3
विषय - विरेचन द्वारा रोगविनाश
पदार्थ -
१. (यः विसल्पक:) = जो विसपर्क रोग (अङ्गायः) = हाथ-पाँव आदि अओं में होनेवाला है, (यः कर्ण्यः) जो कानों में उत्पन्न हो जाता है, (यः अक्ष्यो:) = जो आँखों में उत्पन्न हो जाता है, उस (विसल्पकम्) = बहुविध विसर्पक को (विवहामः) = हम उखाड़ फेंकते है तथा (विद्रधम्) = विदरणस्वभाव व्रणविशेष को (हृदयामयम्) = हृदय के रोग को भी दूर करते हैं। २. (तम्) = उस (अज्ञातम्) = अनितिस्वरूप (यक्ष्मम्) = रोग को (अधराञ्चम्) = [अधस्तात् अञ्चन्तम्] नीचे गति करते हुए को (परासुवामसि) = पराङ्मुख प्रेरित करते हैं। विरेचक ओषधियों के द्वारा उसे नष्ट करते हैं।
भावार्थ -
हाथ-पैर आदि अङ्गों में, कानों व आँखों में हो जानेवाले विसर्पक रोग को विदरणस्वभाव व्रणविशेष को, हृद्रोग को तथा अज्ञात यक्ष्मरोग को भी विरेचक औषधों के प्रयोग से नष्ट करते हैं।
विशेष -
रोगों को दूर करके यह 'अङ्गिरा बनता है-अङ्ग-प्रत्यङ्ग में रसबाला। यह प्रभु स्मरणपूर्वक राष्ट्र में उत्तम राज्यव्यवस्था करके कल्याण प्राप्त करता है। अङ्गिरा' ही अगले सूक्त का ऋषि है।