Loading...
अथर्ववेद > काण्ड 6 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 127/ मन्त्र 3
    सूक्त - भृग्वङ्गिरा देवता - वनस्पतिः, यक्ष्मनाशनम् छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    यो अङ्ग्यो॒ यः कर्ण्यो॒ यो अ॒क्ष्योर्वि॒सल्प॑कः। वि वृ॑हामो वि॒सल्प॑कं विद्र॒धं हृ॑दयाम॒यम्। परा॒ तमज्ञा॑तं॒ यक्ष्म॑मध॒राञ्चं॑ सुवामसि ॥

    स्वर सहित पद पाठ

    य: । अङ्ग्य॑: । य: । कर्ण्य॑: । य: । अ॒क्ष्यो: । वि॒ऽसल्प॑क: । वि । वृ॒हा॒म॒: । वि॒ऽसल्प॑कम् । वि॒ऽद्र॒धम् । हृ॒द॒य॒ऽआ॒म॒यम् । परा॑ । तम् । अज्ञा॑तम् । यक्ष्म॑म् । अ॒ध॒राञ्च॑म् । सु॒वा॒म॒सि॒ ॥१२७.३॥


    स्वर रहित मन्त्र

    यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः। वि वृहामो विसल्पकं विद्रधं हृदयामयम्। परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥

    स्वर रहित पद पाठ

    य: । अङ्ग्य: । य: । कर्ण्य: । य: । अक्ष्यो: । विऽसल्पक: । वि । वृहाम: । विऽसल्पकम् । विऽद्रधम् । हृदयऽआमयम् । परा । तम् । अज्ञातम् । यक्ष्मम् । अधराञ्चम् । सुवामसि ॥१२७.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 127; मन्त्र » 3

    पदार्थ -

    १. (यः विसल्पक:) = जो विसपर्क रोग (अङ्गायः) = हाथ-पाँव आदि अओं में होनेवाला है, (यः कर्ण्यः) जो कानों में उत्पन्न हो जाता है, (यः अक्ष्यो:) = जो आँखों में उत्पन्न हो जाता है, उस (विसल्पकम्) = बहुविध विसर्पक को (विवहामः) = हम उखाड़ फेंकते है तथा (विद्रधम्) = विदरणस्वभाव व्रणविशेष को (हृदयामयम्) = हृदय के रोग को भी दूर करते हैं। २. (तम्) = उस (अज्ञातम्) = अनितिस्वरूप (यक्ष्मम्) = रोग को (अधराञ्चम्) = [अधस्तात् अञ्चन्तम्] नीचे गति करते हुए को (परासुवामसि) = पराङ्मुख प्रेरित करते हैं। विरेचक ओषधियों के द्वारा उसे नष्ट करते हैं।

    भावार्थ -

    हाथ-पैर आदि अङ्गों में, कानों व आँखों में हो जानेवाले विसर्पक रोग को विदरणस्वभाव व्रणविशेष को, हृद्रोग को तथा अज्ञात यक्ष्मरोग को भी विरेचक औषधों के प्रयोग से नष्ट करते हैं।

    इस भाष्य को एडिट करें
    Top