Loading...
अथर्ववेद > काण्ड 6 > सूक्त 128

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 128/ मन्त्र 2
    सूक्त - अथर्वाङ्गिरा देवता - सोमः, शकधूमः छन्दः - अनुष्टुप् सूक्तम् - राजा सूक्त

    भ॑द्रा॒हं नो॑ म॒ध्यन्दि॑ने भद्रा॒हं सा॒यम॑स्तु नः। भ॑द्रा॒हं नो॒ अह्नां॑ प्रा॒ता रात्री॑ भद्रा॒हम॑स्तु नः ॥

    स्वर सहित पद पाठ

    भ॒द्र॒ऽअ॒हम् । न॒: । म॒ध्यंदि॑ने । भ॒द्र॒ऽअ॒हम् । सा॒यम् । अ॒स्तु॒ । न॒: । भ॒द्र॒ऽअ॒हम् । न॒: । अह्ना॑म् । प्रा॒त: । रात्री॑ भ॒द्र॒ऽअ॒हम् । अ॒स्तु॒ । न॒: ॥१२८.२॥


    स्वर रहित मन्त्र

    भद्राहं नो मध्यन्दिने भद्राहं सायमस्तु नः। भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः ॥

    स्वर रहित पद पाठ

    भद्रऽअहम् । न: । मध्यंदिने । भद्रऽअहम् । सायम् । अस्तु । न: । भद्रऽअहम् । न: । अह्नाम् । प्रात: । रात्री भद्रऽअहम् । अस्तु । न: ॥१२८.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 128; मन्त्र » 2

    पदार्थ -

    १. (मध्यन्दिने) = मध्याह्न के समय (न:) = हमारा (भद्राहम्) = शोभन दिन हो। इसीप्रकार (न:) = हमारा (सायम्) = सूर्यास्त के समय भी (भद्राहम् अस्तु) = पुण्य-दिन हो। (अह्रां प्रात:) = पूर्वाह्नकाल में भी (न:) = हमारा (भद्राहम्) = पुण्य-दिन हो और इसीप्रकार (रात्री) = सारी रात (न:) = हमारे लिए (भद्राहम् अस्तु) = शुभ काल ही प्रमाणित हो।

    भावार्थ -

    राष्ट्र-व्यवस्था के उत्तम होने पर दिन-रात हमारा कल्याण-ही-कल्याण हो।

     

    इस भाष्य को एडिट करें
    Top