Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 128/ मन्त्र 3
सूक्त - अथर्वाङ्गिरा
देवता - सोमः, शकधूमः
छन्दः - अनुष्टुप्
सूक्तम् - राजा सूक्त
अ॑होरा॒त्राभ्यां॒ नक्ष॑त्रेभ्यः सूर्याचन्द्र॒मसा॑भ्याम्। भ॑द्रा॒हम॒स्मभ्यं॑ राज॒ञ्छक॑धूम॒ त्वं कृ॑धि ॥
स्वर सहित पद पाठअ॒हो॒रा॒त्राभ्या॑म् । नक्ष॑त्रेभ्य: । सू॒र्या॒च॒न्द्र॒मसा॑भ्याम् । भ॒द्र॒ऽअ॒हम् । अ॒स्मभ्य॑म् । रा॒ज॒न् । शक॑ऽधूम । त्वम् । कृ॒धि॒ ॥१२८.३॥
स्वर रहित मन्त्र
अहोरात्राभ्यां नक्षत्रेभ्यः सूर्याचन्द्रमसाभ्याम्। भद्राहमस्मभ्यं राजञ्छकधूम त्वं कृधि ॥
स्वर रहित पद पाठअहोरात्राभ्याम् । नक्षत्रेभ्य: । सूर्याचन्द्रमसाभ्याम् । भद्रऽअहम् । अस्मभ्यम् । राजन् । शकऽधूम । त्वम् । कृधि ॥१२८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 128; मन्त्र » 3
विषय - 'आधिदैविक आपत्ति' निराकरण
पदार्थ -
१. हे (शकधूम राजन्) = शक्ति के द्वारा शत्रुओं को कम्पित करनेवाले राजन् ! (त्वम्) = आप (अहोरात्राभ्याम) = दिन और रात से (नक्षत्रेभ्यः) = अश्विनी-भरणी आदि नक्षत्रों से तथा (सूर्याचन्द्रमसा भ्याम्) = सूर्य और चन्द्रमा से (अस्मभ्यम्) = हमारे लिए (भद्राहं कृधि) = पुण्याह [पुण्य-दिन] को करने की कृपा करें।
भावार्थ -
राष्ट्रव्यवस्था के उत्तम होने पर 'दिन-रात, सूर्य-चन्द्र व नक्षत्र' सब प्रजा के लिए कल्याणकारक होते हैं, अर्थात् सुव्यवस्थित राष्ट्र में आधिदैविक आपत्तियों नहीं आती।
इस भाष्य को एडिट करें