अथर्ववेद - काण्ड 6/ सूक्त 138/ मन्त्र 1
सूक्त - अथर्वा
देवता - नितत्नीवनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - क्लीबत्व सूक्त
त्वं वी॒रुधां॒ श्रेष्ठ॑तमाभिश्रु॒तास्यो॑षधे। इ॒मं मे॑ अ॒द्य पुरु॑षं क्ली॒बमो॑प॒शिनं॑ कृधि ॥
स्वर सहित पद पाठत्वम् । वी॒रुधा॑म् । श्रेष्ठ॑ऽतमा । अ॒भि॒ऽश्रु॒ता । अ॒सि॒ । ओ॒ष॒धे॒ । इ॒मम् । मे॒ । अ॒द्य । पुरु॑षम् । क्ली॒बम् । ओ॒प॒शिन॑म् । कृ॒धि॒ ॥१३८.१॥
स्वर रहित मन्त्र
त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे। इमं मे अद्य पुरुषं क्लीबमोपशिनं कृधि ॥
स्वर रहित पद पाठत्वम् । वीरुधाम् । श्रेष्ठऽतमा । अभिऽश्रुता । असि । ओषधे । इमम् । मे । अद्य । पुरुषम् । क्लीबम् । ओपशिनम् । कृधि ॥१३८.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 138; मन्त्र » 1
विषय - 'श्रेष्ठतमा अभिभुता' वीरुध
पदार्थ -
१. हे (ओषधे) = दोषों का दहन करनेवाली ओषधे! (त्वम) = तू (वीरुधाम) = सब लताओं में (श्रेष्ठतमा) = सर्वश्रेष्ठ (अभिश्रुता असि) = विख्यात है। तू (मे) = मेरे (इमम्) = इस (क्लीबम् पुरुषम्) = बलहीन पुरुष को (अद्य) = आज (ओपशिनं कृधि) = [ओपश A kind of head ornament] शिरोभूषणवाला कर दे। क्लीबता के कारण यह झुके हुए सिरवाला न होकर, सशक्त बनकर अलंकृत मस्तिष्कवाला हो।
भावार्थ -
उत्तम औषधि सेवन से यह बलहीन पुरुष सबल बन जाए।
इस भाष्य को एडिट करें