Loading...
अथर्ववेद > काण्ड 6 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 5/ मन्त्र 1
    सूक्त - अथर्वा देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - वर्चः प्राप्ति सूक्त

    उदे॑नमुत्त॒रं न॒याग्ने॑ घृ॒तेना॑हुत। समे॑नं॒ वर्च॑सा सृज प्र॒जया॑ च ब॒हुं कृ॑धि ॥

    स्वर सहित पद पाठ

    उत् । ए॒न॒म् । उ॒त्ऽत॒रम् । न॒य॒ । अग्ने॑ । घृ॒तेन॑ । आ॒ऽहु॒त॒ । सम् । ए॒न॒म् । वर्च॑सा । सृ॒ज॒ । प्र॒ऽजया॑ । च॒ । ब॒हुम् । कृ॒धि॒ ॥५.१॥


    स्वर रहित मन्त्र

    उदेनमुत्तरं नयाग्ने घृतेनाहुत। समेनं वर्चसा सृज प्रजया च बहुं कृधि ॥

    स्वर रहित पद पाठ

    उत् । एनम् । उत्ऽतरम् । नय । अग्ने । घृतेन । आऽहुत । सम् । एनम् । वर्चसा । सृज । प्रऽजया । च । बहुम् । कृधि ॥५.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 5; मन्त्र » 1

    पदार्थ -

    १. हे (अग्ने) = अग्निहोत्र की अग्ने! (घृतने आहुत) = घृत से आहुत हुआ-हुआ तू (उत्) = ऊपर उठ खूब प्रचलित हो। (एनम्) = इस यज्ञशील पुरुष को (उत्तरं नय) = उत्कृष्ट स्थिति में प्रास करा-नीरोग बना। (एनम्) = इसे (वर्चसा) = वर्चस् [Vitality] से (संसृज) = संसृष्ट कर च और (प्रजया बहुं कृधि) = प्रजा से बहुत कर-फूले-फले परिवारवाला बना।

    भावार्थ -

    मनुष्य अग्निहोत्र से 'नीरोगता, वर्चस्व उत्तम सन्तानों को प्राप्त करता है।

    इस भाष्य को एडिट करें
    Top