Loading...
अथर्ववेद > काण्ड 6 > सूक्त 51

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 51/ मन्त्र 2
    सूक्त - शन्ताति देवता - आपः छन्दः - त्रिष्टुप् सूक्तम् - एनोनाशन सूक्त

    आपो॑ अ॒स्मान्मा॒तरः॑ सूदयन्तु घृ॒तेन॑ नो घृत॒प्वः पुनन्तु। विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥

    स्वर सहित पद पाठ

    आप॑: । अ॒स्मान् । मा॒तर॑: । सू॒द॒य॒न्तु॒ । घृ॒तेन॑ । न॒: । घृ॒त॒ऽप्व᳡: । पु॒न॒न्तु॒ । विश्व॑म् । हि । रि॒प्रम् । प्र॒ऽवह॑न्ति । दे॒वी: । उत्। इत् । आ॒भ्य॒: । शुचि॑: । आ । पू॒त: । ए॒मि॒ ॥५१.२॥


    स्वर रहित मन्त्र

    आपो अस्मान्मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु। विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥

    स्वर रहित पद पाठ

    आप: । अस्मान् । मातर: । सूदयन्तु । घृतेन । न: । घृतऽप्व: । पुनन्तु । विश्वम् । हि । रिप्रम् । प्रऽवहन्ति । देवी: । उत्। इत् । आभ्य: । शुचि: । आ । पूत: । एमि ॥५१.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 51; मन्त्र » 2

    पदार्थ -

    १. (आप:) = शरीरस्थ रेत:कण [आपः रेतो भूत्वा०] (मातरः) = हमारे जीवन का निर्माण करनेवाले हैं। ये (अस्मान्) = हमें (सूदयन्तु) = [क्षालयन्तु पापरहितान् शुद्धान् कुर्वन्तु-सा०] पापरहित व शुद्ध जीवनवाला बनाएँ, (घृतेन) = ज्ञान-दीसि के द्वारा (घृतप्वः) = मलों के क्षरण व ज्ञानदीपन द्वारा पवित्र करनेवाले ये रेत:कण (नः पुमन्तु) = हमें पवित्र करें। २. (देवी:) = ये दिव्य गुणोंवाले व रोगों को पराजित करने की कामनावाले रेत:कण (हि) = निश्चय से (विश्वम्) = सब (रिप्रम्) = दोषों को (प्रवहन्ति) = बहा ले-जाते हैं-धो डालते हैं। (आभ्य:) = इन रेत:कणरूप जलों से (शुचिः) = पवित्र बना २ हुआ (आ पूतः) = अङ्ग-प्रत्यङ्ग में पवित्र हुआ-हुआ (इत्) = निश्चय से (उत् एमि) = ऊपर उठता हूँ।

     

    भावार्थ -

    शरीर में सुरक्षित रेत:कण हमें शुद्ध व पवित्र बनाते हैं। सब दोषों से शून्य होकर मैं ऊपर उठता हूँ।

    इस भाष्य को एडिट करें
    Top