Loading...
अथर्ववेद > काण्ड 6 > सूक्त 56

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 56/ मन्त्र 1
    सूक्त - शन्ताति देवता - विश्वे देवाः छन्दः - उष्णिग्गर्भा पथ्यापङ्क्तिः सूक्तम् - सर्परक्षण सूक्त

    मा नो॑ देवा॒ अहि॑र्वधी॒त्सतो॑कान्त्स॒हपू॑रुषान्। संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑।

    स्वर सहित पद पाठ

    मा । न॒: । दे॒वा॒: । अहि॑: । व॒धी॒त् । सऽतो॑कान् । स॒हऽपु॑रुषान् । सम्ऽय॑तम् । न । वि । स्प॒र॒त् । वि॒ऽआत्त॑म् । न । सम् । य॒त॒म् । नम॑: । दे॒व॒ऽज॒नेभ्य॑: ॥५६.१॥


    स्वर रहित मन्त्र

    मा नो देवा अहिर्वधीत्सतोकान्त्सहपूरुषान्। संयतं न वि ष्परद्व्यात्तं न सं यमन्नमो देवजनेभ्यः।

    स्वर रहित पद पाठ

    मा । न: । देवा: । अहि: । वधीत् । सऽतोकान् । सहऽपुरुषान् । सम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । न । सम् । यतम् । नम: । देवऽजनेभ्य: ॥५६.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 56; मन्त्र » 1

    पदार्थ -

    १. हे (देवा:) = विष प्रतीकार में कुशल वैद्यो! (अहि:) = साँप (सतोकान्) = पुत्र-पौत्र आदि सन्तानोंवाले (सहपुरुषान्) = भृत्य आदि पुरुषोंसहित (नः) = हमें (मा वधीत्) = हिंसित करनेवाले न हों। २. इन (देवजनेभ्यः न: नमः) = सादि के (विष) = निवारण में समर्थ देवजनों के लिए हम नमस्कार करते हैं, जिनके अनुग्रह व कौशल से (संयतम्) = संश्लिष्ट [बन्द] हुआ-हुआ सर्प का मुख न (विष्परत्) = खुलता नहीं और (व्यात्तम्) = विवृत [खुला हुआ] मुख (न संयमत्) = बन्द नहीं होता। इसप्रकार ये वैद्य साँप को डसने में असमर्थ कर देते हैं।

    भावार्थ -

    कुशल वैद्यों के कौशल से हमें सर्पदंश से होनेवाले कष्टों से मुक्ति प्राप्त हो।

    इस भाष्य को एडिट करें
    Top