Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 57/ मन्त्र 1
सूक्त - शन्ताति
देवता - रुद्रः
छन्दः - अनुष्टुप्
सूक्तम् - जलचिकित्सा सूक्त
इ॒दमिद्वा उ॑ भेष॒जमि॒दं रु॒द्रस्य॑ भेष॒जम्। येनेषु॒मेक॑तेजनां श॒तश॑ल्यामप॒ब्रव॑त् ॥
स्वर सहित पद पाठइ॒दम् । इत् । वै । ऊं॒ इति॑ । भे॒ष॒जम् । इ॒दम् । रु॒द्रस्य॑ । भे॒ष॒जम् । येन॑ । इषु॑म् । एक॑ऽतेजनाम् । श॒तऽश॑ल्याम् । अ॒प॒ऽब्रव॑त् ॥५७.१॥
स्वर रहित मन्त्र
इदमिद्वा उ भेषजमिदं रुद्रस्य भेषजम्। येनेषुमेकतेजनां शतशल्यामपब्रवत् ॥
स्वर रहित पद पाठइदम् । इत् । वै । ऊं इति । भेषजम् । इदम् । रुद्रस्य । भेषजम् । येन । इषुम् । एकऽतेजनाम् । शतऽशल्याम् । अपऽब्रवत् ॥५७.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 57; मन्त्र » 1
विषय - भावरोग की एकमात्र औषध
पदार्थ -
१. (इदम् इत् वा) = यह ब्रह्मज्ञान ही (उ) = निश्चय से (भेषजम) = औषध है। (इदम) = यह (रुद्रस्य) = परमात्मा का उपदिष्ट वेदज्ञान इस भवरोग का (भेषजम्) = औषध है, (येन) = जिस ब्रह्मज्ञान [वेदज्ञान]-रूप औषध से (इषुम्) = इस जीवनरूप बाण को (अपब्रवत्) = अपने से दूर करनेवाला होता है। यह जीवनरूप बाण (एकतेजनाम्) = देहरूप एक काण्डवाला है और (शतशल्याम्) = सैकड़ों व्याधियाँ ही इसमें शल्यरूप हैं अथवा जीवन के सौ वर्ष ही इसमें शत शल्य हैं।
भावार्थ -
प्रभु से उपदिष्ट वेदज्ञान को क्रिया में अनूदित करने पर हम मुक्त हो जाते हैं। भवरोग का औषध यह वेदज्ञान ही है।
इस भाष्य को एडिट करें