Loading...
अथर्ववेद > काण्ड 6 > सूक्त 57

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 57/ मन्त्र 3
    सूक्त - शन्ताति देवता - रुद्रः छन्दः - पथ्याबृहती सूक्तम् - जलचिकित्सा सूक्त

    शं च॑ नो॒ मय॑श्च नो॒ मा च॑ नः॒ किं च॒नाम॑मत्। क्ष॒मा रपो॒ विश्वं॑ नो अस्तु भेष॒जं सर्वं॑ नो अस्तु भेष॒जम् ॥

    स्वर सहित पद पाठ

    शम् । च॒ । न॒: । मय॑: । च॒ । न॒: । मा । च॒ । न॒: । किम् । च॒न । आ॒म॒म॒त् । क्ष॒मा । रप॑: । विश्व॑म् । न॒: । अ॒स्तु॒ । भे॒ष॒ज॒म् । सर्व॑म् । न॒: । अ॒स्तु॒ । भे॒ष॒जम् ॥५७.३॥


    स्वर रहित मन्त्र

    शं च नो मयश्च नो मा च नः किं चनाममत्। क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम् ॥

    स्वर रहित पद पाठ

    शम् । च । न: । मय: । च । न: । मा । च । न: । किम् । चन । आममत् । क्षमा । रप: । विश्वम् । न: । अस्तु । भेषजम् । सर्वम् । न: । अस्तु । भेषजम् ॥५७.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 57; मन्त्र » 3

    पदार्थ -

    १. हे देव ! (न:) = हमारे (शं च) = रोग का शमन भी हो (च) = और (नः मय:) = हमें रोगजनित द:ख की शान्ति से सुख प्राप्त हो (च) = और (नः) = हमारा (किंचन) = कोई भी (अङ्ग) = प्रत्यङ्गमा (आममत्) = रोगग्रस्त न हो। २. (रपः) = [रपसः] रोग के कारणभूत पाप का (क्षमा) = शमन-शान्ति हो। (नः) = हमारे लिए (विश्वम्) = सारे पदार्थ (भेषजम् अस्तु) = औषधरूप हों-हम भोज्यपदार्थों को भी क्षुधारूप रोग के औषध के रूप में ही सेवन करें। (सर्वम्) = [सर्व समाप्नोषि ततोऽसि सर्वः] वे सर्वव्यापक प्रभु (न:) = हमारे लिए (भेषजम् अस्तु) = औषध हों। प्रभु-स्मरण हमें सब व्याधियों से बचाए।

    भावार्थ -

    हमारे रोग शान्त हो गये, सब अङ्ग-प्रत्यङ्ग स्वस्थ हों। भोज्यद्रव्यों को हम औषधरूप से सेवन करें। प्रभु स्मरण हमारे पाप-रोगों का सर्वमहान् औषध हो।

    इस भाष्य को एडिट करें
    Top