Loading...
अथर्ववेद > काण्ड 6 > सूक्त 61

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 61/ मन्त्र 1
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - त्रिष्टुप् सूक्तम् - विश्वस्रष्टा सूक्त

    मह्य॒मापो॒ मधु॑म॒देर॑यन्तां॒ मह्यं॒ सूरो॑ अभर॒ज्ज्योति॑षे॒ कम्। मह्यं॑ दे॒वा उ॒त विश्वे॑ तपो॒जा मह्यं॑ दे॒वः स॑वि॒ता व्यचो॑ धात् ॥

    स्वर सहित पद पाठ

    मह्य॑म् । आप॑: । मधु॑ऽमत् । आ । ई॒र॒य॒न्ता॒म् । मह्य॑म् । सुर॑: । अ॒भ॒र॒त् । ज्योति॑षे । कम् । मह्य॑म् । दे॒वा: । उ॒त । विश्वे॑ । त॒प॒:ऽजा: । मह्य॑म् । दे॒व: । स॒वि॒ता । व्यच॑: । धा॒त् ॥६१.१॥


    स्वर रहित मन्त्र

    मह्यमापो मधुमदेरयन्तां मह्यं सूरो अभरज्ज्योतिषे कम्। मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात् ॥

    स्वर रहित पद पाठ

    मह्यम् । आप: । मधुऽमत् । आ । ईरयन्ताम् । मह्यम् । सुर: । अभरत् । ज्योतिषे । कम् । मह्यम् । देवा: । उत । विश्वे । तप:ऽजा: । मह्यम् । देव: । सविता । व्यच: । धात् ॥६१.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 61; मन्त्र » 1

    पदार्थ -

    १. (आप:) = जल (मह्यम्) = मेरे लिए (मधुमत् एरयन्ताम्) = अपने माधुर्योपेत रस को प्राप्त कराएँ तथा (सूरः) = सूर्य (महाम्) = मेरे लिए कम्-सुखकर आत्मीय तेज को (ज्योतिषे) = प्रकाश के लिए (अभरत्) = प्राप्त कराता है। जल व सूर्य मुझमें क्रमश: माधुर्य व ज्योति स्थापित करते हैं, २. (उत्त) = और (तपोजा:) = तप से शक्तियों का प्रादुर्भाव करनेवाले (विश्वेदेवाः) = सब देव [विद्वान्] (मह्यम्) = मेरे लिए (व्यच:) = व्यापन-विस्तार व उदारता को (धात्) = धारण करें। वह (सविता देव:) सबका प्रेरक, दिव्य गुणों का पुञ्ज प्रभु भी (महाम्) = मेरे लिए उदारता को धारण करानेवाला हो।

    भावार्थ -

    स्वाभाविक सरल जीवन बिताते हुए हम जलों से माधुर्य तथा सूर्य से ज्योति प्राप्त करें। 'माता-पिता, आचार्य व प्रभु' मुझे उदार-विशाल हृदय बनाएँ।

    इस भाष्य को एडिट करें
    Top