Loading...
अथर्ववेद > काण्ड 6 > सूक्त 86

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 86/ मन्त्र 3
    सूक्त - अथर्वा देवता - एकवृषः छन्दः - अनुष्टुप् सूक्तम् - वृषकामना सूक्त

    स॒म्राड॒स्यसु॑राणां क॒कुन्म॑नु॒ष्याणाम्। दे॒वाना॑मर्ध॒भाग॑सि॒ त्वमे॑कवृ॒षो भ॑व ॥

    स्वर सहित पद पाठ

    स॒म्ऽराट् । अ॒सि॒ । असु॑राणाम् । क॒कुत् । म॒नुष्या᳡णाम् । दे॒वाना॑म्। अ॒र्ध॒ऽभाक् । अ॒सि॒ । त्वम् । ए॒क॒ऽवृ॒ष: । भ॒व॒ ॥८६.३॥


    स्वर रहित मन्त्र

    सम्राडस्यसुराणां ककुन्मनुष्याणाम्। देवानामर्धभागसि त्वमेकवृषो भव ॥

    स्वर रहित पद पाठ

    सम्ऽराट् । असि । असुराणाम् । ककुत् । मनुष्याणाम् । देवानाम्। अर्धऽभाक् । असि । त्वम् । एकऽवृष: । भव ॥८६.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 86; मन्त्र » 3

    पदार्थ -

    १. हे उत्तम पुरुष ! तू (असुराणाम्) = [असुरम्] प्राणशक्ति-सम्पन्न बलवान् पुरुषों का (सम्राट असि) = सम्राट् है। (मनुष्यणाम्) = मननशील पुरुषों का (ककुत्) = शिखर-शिरोमणि है। (देवानाम्) = दिव्य वृत्तिवाले सब मनुष्यों की (अर्धभाग् असि) = [अर्ध-Increase] वृद्धि का सेवन करनेवाला है। इसप्रकार (त्वम्) = तू (एकवृषः भव) = अद्वितीय श्रेष्ठतावाला हो।

    भावार्थ -

    हम शक्तिशालियों के सम्राट्, ज्ञानियों के शिरोमणि व देवों की समृद्धिवाले बनकर-दिव्य गुणोंवाले बनकर अद्वितीय श्रेष्ठता को प्राप्त करें।

    इस भाष्य को एडिट करें
    Top