Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 87/ मन्त्र 1
सूक्त - अथर्वा
देवता - ध्रुवः
छन्दः - अनुष्टुप्
सूक्तम् - राज्ञः संवरण सूक्त
आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलत्। विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥
स्वर सहित पद पाठआ ।त्वा॒ । अ॒हा॒र्ष॒म् । अ॒न्त: । अ॒भू॒: । ध्रु॒व: । ति॒ष्ठ॒ । अवि॑ऽचाचलत् । विश॑: । त्वा॒ । सर्वा॑: । वा॒ञ्छ॒न्तु॒ । मा । त्वत् । रा॒ष्ट्रम् । अधि॑ । भ्र॒श॒त् ॥८७.१॥
स्वर रहित मन्त्र
आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्। विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥
स्वर रहित पद पाठआ ।त्वा । अहार्षम् । अन्त: । अभू: । ध्रुव: । तिष्ठ । अविऽचाचलत् । विश: । त्वा । सर्वा: । वाञ्छन्तु । मा । त्वत् । राष्ट्रम् । अधि । भ्रशत् ॥८७.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 87; मन्त्र » 1
विषय - प्रजाप्रिय राजा
पदार्थ -
१. पुरोहित राज्याभिषेक करता हुआ राजा से कहता है कि हे राजन्! (त्वा आहार्षम्) = तुझे मैं इस सिंहासन पर लाया हूँ, (अन्तः अभूः) = तू सदा राष्ट्र में निवास करनेवाला हो, अविचाचलत् मार्ग से विचलित न होता हुआ तू धुवः तिष्ठ-स्थिररूप से सिंहासन पर स्थित हो। २. सर्वा: विश:-सब प्रजाएँ त्वा वाञ्छन्तु-तुझे चाहें। तू प्रजाओं का प्रिय हो। त्वत्-तुझसे राष्ट्रम्-यह राष्ट्र मा अधिभ्रशत्-कभी भी नष्ट न हो।
भावार्थ -
राजा प्रजाओं में ही विचरनेवाला हो। वह इधर-उधर शिकार ही न खेलता रहे। स्थिरवृत्ति का बनकर राज्य करे। प्रजाओं का प्रिय हो। उसे कभी राज्य से पृथक न होना पड़े।