Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 35/ मन्त्र 2
सूक्त - अथर्वा
देवता - जातवेदाः
छन्दः - अनुष्टुप्
सूक्तम् - सपत्नीनाशन सूक्त
इ॒मा यास्ते॑ श॒तं हि॒राः स॒हस्रं॑ ध॒मनी॑रु॒त। तासां॑ ते॒ सर्वा॑साम॒हमश्म॑ना॒ बिल॒मप्य॑धाम् ॥
स्वर सहित पद पाठइ॒मा: । या: । ते॒ । श॒तम् । हि॒रा: । स॒हस्र॑म् । ध॒मनी॑: । उ॒त । तासा॑म् । ते॒ । सर्वा॑साम् । अ॒हम् । अश्म॑ना । बिल॑म् । अपि॑ । अ॒धा॒म् ॥३६.२॥
स्वर रहित मन्त्र
इमा यास्ते शतं हिराः सहस्रं धमनीरुत। तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥
स्वर रहित पद पाठइमा: । या: । ते । शतम् । हिरा: । सहस्रम् । धमनी: । उत । तासाम् । ते । सर्वासाम् । अहम् । अश्मना । बिलम् । अपि । अधाम् ॥३६.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 35; मन्त्र » 2
विषय - पत्नी के रुधिर-स्त्राव का निरोध
पदार्थ -
१.हे स्त्रि! (इमाः) = ये (या:) = जो (ते) = तेरी (शतं हिरा:) = सैकड़ों नाडियाँ-गर्भधारण के लिए अन्दर स्थित सूक्ष्म नाड़ियाँ हैं, (ते) = तेरी (तासां सर्वासाम्) = उन सब नाड़ियों के (बिलम्) = छेद को रुधिर-नाव के कारणभूत विच्छेद को (अश्मना) = पाषाणविशेष से-फिटकरी से अपि अधाम् आच्छादित करता हूँ। विच्छेद को रोककर स्नाव को बन्द करता हूँ।
भावार्थ -
नाड़ी-विच्छेद के कारण स्त्राव प्रारम्भ होने पर स्वास्थ्य के विकृत होने की आशंका बढ़ती ही जाएगी और गर्भस्थ सन्तान पर भी उसका परिणाम अशुभ होगा। एवं, यह विच्छेद शीघ्रातिशीघ्र चिकित्स्य है ही।
इस भाष्य को एडिट करें