Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 35/ मन्त्र 3
सूक्त - अथर्वा
देवता - जातवेदाः
छन्दः - त्रिष्टुप्
सूक्तम् - सपत्नीनाशन सूक्त
परं॒ योने॒रव॑रं ते कृणोमि॒ मा त्वा॑ प्र॒जाभि भू॒न्मोत सूनुः॑। अ॒स्वं त्वाप्र॑जसं कृणो॒म्यश्मा॑नं ते अपि॒धानं॑ कृणोमि ॥
स्वर सहित पद पाठपर॑म् । योने॑: । अव॑रम् । ते॒ । कृ॒णो॒मि॒ । मा । त्वा॒ । प्र॒ऽजा । अ॒भि । भू॒त् । मा । उ॒त । सूनु॑: । अ॒स्व᳡म् । त्वा॒ । अप्र॑जसम् । कृ॒णो॒मि॒ । अश्मा॑नम् । ते॒ । अ॒पि॒ऽधान॑म् । कृ॒णो॒मि॒ ॥३६.३॥
स्वर रहित मन्त्र
परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून्मोत सूनुः। अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि ॥
स्वर रहित पद पाठपरम् । योने: । अवरम् । ते । कृणोमि । मा । त्वा । प्रऽजा । अभि । भूत् । मा । उत । सूनु: । अस्वम् । त्वा । अप्रजसम् । कृणोमि । अश्मानम् । ते । अपिऽधानम् । कृणोमि ॥३६.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 35; मन्त्र » 3
विषय - अस्वं, अप्रजसम, अश्मानम्
पदार्थ -
१. (ते योने: परम्) = तेरे घर के पराये, अर्थात् शत्रु को (अवरं कृणोमि) = नीचे करता है, अर्थात् उसे तेरे पादाक्रान्त करता हूँ। (त्वा प्रजा मा अभिभूत) = तुझे तेरी कोई पुत्री अभिभूत करनेवाली न हो, (उत मा सूनः) और न कोई पुत्र अभिभूत करे, अर्थात् सन्तानें तेरी विधेय [आज्ञानुसारिणी] हों। २. मैं (त्वा) = तुझे (अस्वम्) = [असुः प्रज्ञा-नि० ३।९] प्रज्ञावाली ब (अप्र-जसम्) = [जसु हिंसायाम्] अहिंसनीय-वासनाओं से अनाक्रमणीय (कृणोमि) = करता हूँ तथा (ते अपिधानम्) = तेरे 'इन्द्रियों, मन,बुद्धि व प्राणों के आवरणभूत इस शरीर को (अश्मानम्) = पत्थर के समान दृढ़ (कृणोमि) = करता हूँ। तुझे 'बुद्धिमती, पवित्रहदय व दृढ़शरीर' बनाता हूँ।
भावार्थ -
हमारे घर शत्रुओं के वशीभूत न हों। हमारे पुत्र-पुत्री सब विधेय-आज्ञाकारी हों। हम प्रज्ञावाले, वासनाओं से अहिंसित व दृढ़ शरीरवाले बनें।
इस भाष्य को एडिट करें