Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 89/ मन्त्र 3
सूक्त - सिन्धुद्वीपः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - दिव्यआपः सूक्त
इ॒दमा॑पः॒ प्र व॑हताव॒द्यं च॒ मलं॑ च॒ यत्। यच्चा॑भिदु॒द्रोहानृ॑तं॒ यच्च॑ शे॒पे अ॒भीरु॑णम् ॥
स्वर सहित पद पाठइ॒दम् । आ॒प॒: । प्र । व॒ह॒त॒ । अ॒व॒द्यम् । च॒ । मल॑म् । च॒ । यत् । यत् । च॒ । अ॒भि॒ऽदु॒द्रोह॑ । अनृ॑तम् । यत् । च॒ । शे॒पे । अ॒भीरु॑णम् ॥९४.३॥
स्वर रहित मन्त्र
इदमापः प्र वहतावद्यं च मलं च यत्। यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् ॥
स्वर रहित पद पाठइदम् । आप: । प्र । वहत । अवद्यम् । च । मलम् । च । यत् । यत् । च । अभिऽदुद्रोह । अनृतम् । यत् । च । शेपे । अभीरुणम् ॥९४.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 89; मन्त्र » 3
विषय - 'अवद्य मल' निरास
पदार्थ -
१. हे (आप:) = आप्त पुरुषो! [आपो वै नरसूनवः] गतमन्त्र के देवो व ऋषियो। (इदम्) = यह (अवध च) = जो निन्दनीय, गर्झ कर्म है, (यत् च मलम्) = और मुझमें जो मलिन दुराचरण है, (अनृतम्) = जो अन्त [असत्य] है, (यत् च) = और जो (अभीरुणम्) = ऋण लेकर उसके अपलाप के लिए (शेपे) = शपथ खाता हूँ, उस सब पाप को मुझसे दूर करो।
भावार्थ -
आप्त-पुरुषों के सम्पर्क में रहते हुए हम "निन्दनीय-मलिन कर्मों को, द्रोह व अनृत को तथा अपलाप को' कभी न करें।
विशेष -
'अभीरुणं शेपे' का भाव 'अनपराधी को कठोर वचन कहना' भी है। यह भी अनुचित ही है।