अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 25
सूक्त - चातनः
देवता - अग्निः
छन्दः - पञ्चपदा बृहतीगर्भा जगती
सूक्तम् - शत्रुनाशन सूक्त
ये ते॒ शृङ्गे॑ अ॒जरे॑ जातवेदस्ति॒ग्महे॑ती॒ ब्रह्म॑संशिते। ताभ्यां॑ दु॒र्हार्द॑मभि॒दास॑न्तं किमी॒दिनं॑ प्र॒त्यञ्च॑म॒र्चिषा॑ जातवेदो॒ वि नि॑क्ष्व ॥
स्वर सहित पद पाठये इति॑ । ते॒ । शृङ्गे॒ इति॑ । अ॒जरे॒ इति॑ । जा॒त॒ऽवे॒द॒: । ति॒ग्महे॑ती इति॑ ति॒ग्मऽहे॑ती । ब्रह्म॑संशिते॒ इति॑ ब्रह्म॑ऽसशिते । ताभ्या॑म् । दु॒:ऽहार्द॑म् । अ॒भि॒ऽदास॑न्तम् । कि॒मी॒दिन॑म् । प्र॒त्यञ्च॑म् । अ॒र्चिषा॑ । जा॒त॒ऽवे॒द॒: । वि । नि॒क्ष्व॒ ॥३.२५॥
स्वर रहित मन्त्र
ये ते शृङ्गे अजरे जातवेदस्तिग्महेती ब्रह्मसंशिते। ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनं प्रत्यञ्चमर्चिषा जातवेदो वि निक्ष्व ॥
स्वर रहित पद पाठये इति । ते । शृङ्गे इति । अजरे इति । जातऽवेद: । तिग्महेती इति तिग्मऽहेती । ब्रह्मसंशिते इति ब्रह्मऽसशिते । ताभ्याम् । दु:ऽहार्दम् । अभिऽदासन्तम् । किमीदिनम् । प्रत्यञ्चम् । अर्चिषा । जातऽवेद: । वि । निक्ष्व ॥३.२५॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 25
विषय - दुष्ट हृदयता आदि का निराकरण
पदार्थ -
१. हे जातवेदः सर्वज्ञ प्रभो! (ये) = जो (ते) = आपके (अजरे) = कभी जीर्ण न होनेवाले (तिग्महेती) = तीक्ष्णता से हनन के साधनभूत (ब्रह्मसंशिते) = ज्ञान से तीव्र किये गये (शृंगे) = शत्रुओं को शीर्ण करने के साधनरूप 'ब्रह्म व क्षत्र' रूप शंग हैं, (ताभ्याम्) = उनके द्वारा हे (जातवेदः) = सर्वज्ञ प्रभो! इस (दुर्हादिम्) = दुष्ट हृदयवाले पुरुष को (अर्चिषा विनिक्ष्व) = तीव्र ज्वाला से-ज्ञानशक्ति की ज्वाला से विनष्ट कर दीजिए, जोकि (अभिदासन्तम्) = सर्वत: उपक्षय करनेवाला है, (किमीदिनम्) = दूसरे के जान व माल को तुच्छ समझनेबाला है [किम् इदानीम् इति वदन्तम्] तथा (प्रत्यञ्चम्) = [प्रति अञ्ब] हमारे सम्मुख आक्रमण के लिए आनेवाला है। प्रभु ज्ञान व शक्ति देकर 'दुष्टहदयता' आदि को विनष्ट कर देते हैं।
भावार्थ -
प्रभु हमें ज्ञान व शक्ति प्राप्त कराके शुभ हृदयवाला-औरों का उपक्षय न करनेवाला-औरों के जान व माल को तुच्छ न समझनेवाला व औरों पर आक्रमण न करनेवाला बनाएँ।