अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 5
यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम्। उ॒तान्तरि॑क्षे॒ पत॑न्तं यातु॒धानं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥
स्वर सहित पद पाठयत्र॑ । इ॒दानी॑म् । पश्य॑सि । जा॒त॒ऽवे॒द॒: । तिष्ठ॑न्तम् । अ॒ग्ने॒ । उ॒त । वा॒ । चर॑न्तम् । उ॒त । अ॒न्तरि॑क्षे । पत॑न्तम् । या॒तु॒ऽधान॑म् । तम । अस्ता॑ । वि॒ध्य॒ । शर्वा॑ । शिशा॑न: ॥३.५॥
स्वर रहित मन्त्र
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम्। उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशानः ॥
स्वर रहित पद पाठयत्र । इदानीम् । पश्यसि । जातऽवेद: । तिष्ठन्तम् । अग्ने । उत । वा । चरन्तम् । उत । अन्तरिक्षे । पतन्तम् । यातुऽधानम् । तम । अस्ता । विध्य । शर्वा । शिशान: ॥३.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 5
विषय - ज्ञान द्वारा वासना-विनाश
पदार्थ -
१.हे (जातवेदः) = सर्वज्ञ (अग्ने) = अग्रणी प्रभो! आप (इदानीम्) = अब (यत्र) = जहाँ भी (तिष्ठन्तम्) = ठहरे हुए-प्रसुप्त अवस्था में पड़े हुए [यातुधान] हिंसक विचार को (उत वा) = अथवा (चरन्तम्) = गति करते हुए, अर्थात् जागरित अवस्था में कार्य करते हुए (पश्यसि) = देखते हैं, (तम्) = उसको (विध्य) = नष्ट कीजिए। हमारे जागरित व प्रसुप्त सभी अशुभ विचार नष्ट हो जाएँ। २. (उत) = और (अन्तरिक्षे) = हृदयान्तरिक्ष में (पतन्तम्) = गति करते हुए-विविधरूपों में प्रकट होते हुए (यातुधानम्) = यातुधान को (अस्ता) = सुदूर फेंकनेवाले आप (शिशान:) = हमारी बुद्धियों को तीन करते हुए (शर्वा) [विध्य] = नाशक शक्ति के द्वारा बींध डालिए। आपकी कृपा से विविधरूपों में हदय के अन्दर उठनेवाले अशुभ विचार विनष्ट हो जाएँ।
भावार्थ -
प्रभुकृपा से हमारा ज्ञान बढ़े और अशुभ बृत्तियाँ विनष्ट हो जाएँ।
इस भाष्य को एडिट करें