Loading...
अथर्ववेद > काण्ड 9 > सूक्त 6 > पर्यायः 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 13
    सूक्त - ब्रह्मा देवता - अतिथिः, विद्या छन्दः - त्रिपदार्ची पङ्क्तिः सूक्तम् - अतिथि सत्कार

    योऽति॑थीनां॒ स आ॑हव॒नीयो॒ यो वेश्म॑नि॒ स गार्ह॑पत्यो॒ यस्मि॒न्पच॑न्ति॒ स द॑क्षिणा॒ग्निः ॥

    स्वर सहित पद पाठ

    य: । अति॑थीनाम् । स: । आ॒ऽह॒व॒नीय॑: । य: । वेश्म॑नि । स: । गार्ह॑ऽपत्य: । यस्मि॑न् । पच॑न्ति । स: । द॒क्षि॒ण॒ऽअ॒ग्नि: ॥७.१३॥


    स्वर रहित मन्त्र

    योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन्पचन्ति स दक्षिणाग्निः ॥

    स्वर रहित पद पाठ

    य: । अतिथीनाम् । स: । आऽहवनीय: । य: । वेश्मनि । स: । गार्हऽपत्य: । यस्मिन् । पचन्ति । स: । दक्षिणऽअग्नि: ॥७.१३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 6; पर्यायः » 2; मन्त्र » 13

    पदार्थ -

    १. (यः) = जो (अतिथीनाम्) = अतिथियों का शरीर है (स:) = वह (आहवनीय:) = आहवनीय अग्नि के  समान है, (यः वेश्मनि) =  जो गृहस्थ के घर में निवास करना है (स: गार्हपत्यः) वह गाईपत्य अग्नि के समान है और (यस्मिन्) = जिस अग्नि में गृहमेधी लोग (पचन्ति) = अतिथि के लिए अन्नादि पकाते हैं, (सः दक्षिणाग्नि:) = वह दक्षिणाग्नि है।

    भावार्थ -

    अतिथियज्ञ में 'आहवनीय, गाई पत्य व दक्षिणाग्नि' तीनों ही अग्नियौं उपस्थित हो जाती हैं। इसप्रकार यह यज्ञ अत्यन्त महत्त्वपूर्ण है।

    इस भाष्य को एडिट करें
    Top