Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 31/ मन्त्र 14
    ऋषिः - नारायण ऋषिः देवता - पुरुषो देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    2

    यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत।व॒स॒न्तोऽस्यासी॒दाज्यं॑ ग्री॒ष्मऽइ॒ध्मः श॒रद्ध॒विः॥१४॥

    स्वर सहित पद पाठ

    यत्। पुरु॑षेण। ह॒विषा॑। दे॒वाः। य॒ज्ञम्। अत॑न्वत ॥ व॒स॒न्तः। अ॒स्य॒। आ॒सी॒त्। आज्य॑म्। ग्री॒ष्मः। इ॒ध्मः। श॒रत्। ह॒विः ॥१४ ॥


    स्वर रहित मन्त्र

    यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोस्यासीदाज्यङ्ग्रीष्मऽइध्मः शरद्धविः ॥


    स्वर रहित पद पाठ

    यत्। पुरुषेण। हविषा। देवाः। यज्ञम्। अतन्वत॥ वसन्तः। अस्य। आसीत्। आज्यम्। ग्रीष्मः। इध्मः। शरत्। हविः॥१४॥

    यजुर्वेद - अध्याय » 31; मन्त्र » 14
    Acknowledgment

    पदार्थ -

    पदार्थ = ( यत् ) = जब  ( हविषा ) = ग्रहण करने योग्य वा जानने योग्य  ( पुरुषेण ) = पूर्ण परमात्मा के साथ  ( देवा: ) = विद्वान् लोग  ( यज्ञम् ) = उपासना रूप ज्ञान यज्ञ को  ( अतन्वत ) = सम्पादन करते हैं, तब  ( अस्य ) = इस यज्ञ के  ( वसन्त ) = वर्ष के आरम्भ काल वसन्त ऋतु के समान, सौम्यभाग दिन का पूर्वाह्न काल ही  ( आज्यम् ) = घृत  ( ग्रीष्मः ) = ऋतु मध्याह्न काल  ( इध्मः ) = ईंधन प्रकाशक और  ( शरत् ) = शरद् ऋतु रात्रि  ( हविः ) = होमने योग्य पदार्थ  ( आसीत् ) = है। 

    भावार्थ -

    भावार्थ = जब बाह्य सामग्री के अभाव में संन्यासी विद्वान् महात्मा लोग, संसार कर्ता ईश्वर की उपासना रूप मानस ज्ञान यज्ञ को विस्तृत करें, तब पूर्वाह्णादि काल ही साधनरूप से कल्पना करने चाहिएँ ।

    इस भाष्य को एडिट करें
    Top