Sidebar
अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 20
याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॒दापः॑ सिष्य॒दुर्याव॑द॒ग्निः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
स्वर सहित पद पाठयाव॑ती॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । व॒रि॒म्णा । याव॑त् । आप॑: । सि॒स्य॒दु: । याव॑त् । अ॒ग्नि: । तत॑: । त्वम् । अ॒सि॒ ।ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ । २.२०॥
स्वर रहित मन्त्र
यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥
स्वर रहित पद पाठयावती इति । द्यावापृथिवी इति । वरिम्णा । यावत् । आप: । सिस्यदु: । यावत् । अग्नि: । तत: । त्वम् । असि ।ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि । २.२०॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 20
पदार्थ -
शब्दार्थ = ( यावती ) = जितने कुछ ( द्यावापृथिवी ) = सूर्य और भूलोक ( वरिम्णा ) = अपने फैलाव से फैले हुए है, ( यावत् ) = जहाँ तक ( आपः ) = जलधाराएँ ( सिष्यदुः ) = बहती हैं और ( यावत् ) = जितना कुछ ( अग्नि: ) = अग्नि वा बिजली है ( ततः ) = उसे से ( त्वम् ) = आप ( ज्यायान् ) = अधिक बड़े ( विश्वहा ) = सब प्रकार ( महान् ) = बड़े पूजनीय ( असि ) = हैं, ( तस्मै ते ) = उस आपको ( इत् ) = ही ( काम ) = हे कामना करने योग्य परमेश्वर ! ( नमः कृणोमि ) = नमस्कार करता हूँ ।
भावार्थ -
भावार्थ = परमेश्वर सूर्य, पृथिवी आदि पदार्थों का उत्पन्न करनेवाला और जाननेवाला है । आकाशादि सबसे बड़ा है। उसी को हम प्रणाम करें और उसी की उपासना करें ।
इस भाष्य को एडिट करें