Loading...
अथर्ववेद > काण्ड 9 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 24
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त

    न वै वात॑श्च॒न काम॑माप्नोति॒ नाग्निः सूर्यो॒ नोत च॒न्द्रमाः॑। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥

    स्वर सहित पद पाठ

    न । वै । वात॑: । च॒न । काम॑म् । आ॒प्नो॒ति॒ । न । अ॒ग्नि: । सूर्य॑: । न । उ॒त । च॒न्द्रमा॑: । तत॑: । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२४॥


    स्वर रहित मन्त्र

    न वै वातश्चन काममाप्नोति नाग्निः सूर्यो नोत चन्द्रमाः। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥

    स्वर रहित पद पाठ

    न । वै । वात: । चन । कामम् । आप्नोति । न । अग्नि: । सूर्य: । न । उत । चन्द्रमा: । तत: । त्वम् । असि । ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि ॥२.२४॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 24

    पदार्थ -

    शब्दार्थ = ( न वै चन ) = न तो कोई  ( वातः ) = वायु  ( कामम् ) = कामनायोग्य परमेश्वर को  ( आप्नोति ) = प्राप्त होता है  ( न अग्निः ) = न ही अग्नि  ( सूर्य: ) = और सूर्य  ( उत ) = और  ( न चन्द्रमा: ) = न ही चन्द्रमा प्राप्त हो सकता है ।  ( ततः ) = उन सब से आप बड़े और पूजनीय हो । उस आपको ही मैं बार-बार प्रणाम करता हूं।

    भावार्थ -

    भावार्थ = उस महान् सर्वव्यापक परमात्मा को वायु, अग्नि, सूर्य, चन्द्रमा आदि नहीं पहुँच सकते। इन सब को अपने शासन में चलानेवाला वह प्रभु ही बड़ा है । उस आपको ही हम बार-बार प्रणाम करते हैं ।

    इस भाष्य को एडिट करें
    Top