Sidebar
अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 24
न वै वात॑श्च॒न काम॑माप्नोति॒ नाग्निः सूर्यो॒ नोत च॒न्द्रमाः॑। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
स्वर सहित पद पाठन । वै । वात॑: । च॒न । काम॑म् । आ॒प्नो॒ति॒ । न । अ॒ग्नि: । सूर्य॑: । न । उ॒त । च॒न्द्रमा॑: । तत॑: । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२४॥
स्वर रहित मन्त्र
न वै वातश्चन काममाप्नोति नाग्निः सूर्यो नोत चन्द्रमाः। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥
स्वर रहित पद पाठन । वै । वात: । चन । कामम् । आप्नोति । न । अग्नि: । सूर्य: । न । उत । चन्द्रमा: । तत: । त्वम् । असि । ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि ॥२.२४॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 24
पदार्थ -
शब्दार्थ = ( न वै चन ) = न तो कोई ( वातः ) = वायु ( कामम् ) = कामनायोग्य परमेश्वर को ( आप्नोति ) = प्राप्त होता है ( न अग्निः ) = न ही अग्नि ( सूर्य: ) = और सूर्य ( उत ) = और ( न चन्द्रमा: ) = न ही चन्द्रमा प्राप्त हो सकता है । ( ततः ) = उन सब से आप बड़े और पूजनीय हो । उस आपको ही मैं बार-बार प्रणाम करता हूं।
भावार्थ -
भावार्थ = उस महान् सर्वव्यापक परमात्मा को वायु, अग्नि, सूर्य, चन्द्रमा आदि नहीं पहुँच सकते। इन सब को अपने शासन में चलानेवाला वह प्रभु ही बड़ा है । उस आपको ही हम बार-बार प्रणाम करते हैं ।
इस भाष्य को एडिट करें