Loading...
अथर्ववेद > काण्ड 9 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 23
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त

    ज्याया॑न्निमि॒षतोसि॒ तिष्ठ॑तो॒ ज्याया॑न्त्समु॒द्राद॑सि काम मन्यो। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥

    स्वर सहित पद पाठ

    ज्याया॑न् । नि॒ऽमि॒ष॒त: । अ॒सि॒ । तिष्ठ॑त: । ज्याया॑न् । स॒मु॒द्रात् । अ॒सि॒ । का॒म॒ । म॒न्यो॒ इति॑ । तत॑: । त्वम् । अ॒सि॒ । ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ ॥२.२३॥


    स्वर रहित मन्त्र

    ज्यायान्निमिषतोसि तिष्ठतो ज्यायान्त्समुद्रादसि काम मन्यो। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥

    स्वर रहित पद पाठ

    ज्यायान् । निऽमिषत: । असि । तिष्ठत: । ज्यायान् । समुद्रात् । असि । काम । मन्यो इति । तत: । त्वम् । असि । ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि ॥२.२३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 23

    पदार्थ -

    शब्दार्थ =  ( काम ) = हे कामनायोग्य  ( मन्यो ) = पूजनीय प्रभो !  ( निमिषतः ) = पलकें मारनेवाले मनुष्य, पशु, पक्षी आदि से और  ( तिष्ठतः ) =  स्थावर वृक्ष पर्वतादि से  ( ज्यायान् ) = आप अधिक बड़े  ( असि ) = हैं  और  ( समुद्रात् ) = आकाश व जलनिधि से  ( ज्यायान् ) = अधिक बड़े  ( असि ) =  हैं । शेष ४५वें मन्त्र की नाईं ।  
     

    भावार्थ -

    भावार्थ = परमेश्वर ! आप चर-अचर संसार से और आकाश और जलनिधि से बहुत बड़े हैं। ऐसे आपको ही मैं बार-बार नमस्कार करता हूँ ।

    इस भाष्य को एडिट करें
    Top