Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 30/ मन्त्र 2
    ऋषिः - नारायण ऋषिः देवता - सविता देवता छन्दः - गायत्री स्वरः - षड्जः
    1

    तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि।धियो॒ यो नः॑ प्रचो॒दया॑त्॥२॥

    स्वर सहित पद पाठ

    तत्। स॒वि॒तुः। वरे॑ण्यम्। भर्गः॑। दे॒वस्य॑। धी॒म॒हि॒। धियः॑। यः। नः॒। प्र॒चो॒दया॒दिति॑ प्रऽचो॒दया॑त् ॥२ ॥


    स्वर रहित मन्त्र

    तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयत् ॥


    स्वर रहित पद पाठ

    तत्। सवितुः। वरेण्यम्। भर्गः। देवस्य। धीमहि। धियः। यः। नः। प्रचोदयादिति प्रऽचोदयात्॥२॥

    यजुर्वेद - अध्याय » 30; मन्त्र » 2
    Acknowledgment

    भावार्थ -
    (सवितुः देवस्य ) सर्वोत्पादक, सर्वप्रेरक और सबके प्रकाशक "प्रभु, परमेश्वर के ( वरेण्यम् ) सर्वश्रेष्ठ पद प्राप्त कराने एवं वरण करने योग्य, (भर्गः ) पापों के भून डालने वाले तेज का हम (धीमहि ) ध्यान करते हैं । (यः) जो (नः) हमारे (धियः) बुद्धियों, कर्मों और वाणियों को ( प्रचोदयात् ) उत्तम मार्ग में प्रेरित करे । शत० १३ । ६ । २ । ९ ॥

    ऋषि | देवता | छन्द | स्वर - विश्वामित्रः । सांवता । निचृद् गायत्री । षड्जः ॥

    इस भाष्य को एडिट करें
    Top