अथर्ववेद - काण्ड 2/ सूक्त 1/ मन्त्र 5
परि॒ विश्वा॒ भुव॑नान्यायमृ॒तस्य॒ तन्तुं॒ वित॑तं दृ॒शे कम्। यत्र॑ दे॒वा अ॒मृत॑मानशा॒नाः स॑मा॒ने योना॒वध्यैर॑यन्त ॥
स्वर सहित पद पाठपरि॑ । विश्वा॑ । भुव॑नानि । आ॒य॒म् । ऋ॒तस्य॑ । तन्तु॑म्। विऽत॑तम् । दृ॒शे । कम् । यत्र॑ । दे॒वा: । अ॒मृत॑म् । आ॒न॒शा॒ना: । स॒मा॒ने । योनौ॑ । अधि॑ । ऐर॑यन्त ॥१.५॥
स्वर रहित मन्त्र
परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम्। यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥
स्वर रहित पद पाठपरि । विश्वा । भुवनानि । आयम् । ऋतस्य । तन्तुम्। विऽततम् । दृशे । कम् । यत्र । देवा: । अमृतम् । आनशाना: । समाने । योनौ । अधि । ऐरयन्त ॥१.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 1; मन्त्र » 5
विषय - परमात्मदर्शन ।
भावार्थ -
( विश्वा भुवनानि ) सब भुवनों का ( परि ) परित्याग कर ( आयम् ) मैं इस ब्रह्म की ओर आया हूं ताकि (विततम्) सर्वत्र विस्तृत ( ऋतस्य ) सत्य नियमों के ( तन्तुम् ) तांते को ( दृशे ) देख पाऊँ, ( समाने ) समग्र संसार की सामान्य ( योनौ ) योनिरूप (यत्र) जिस तांते में ( अमृतम् ) मोक्ष के आनन्द को ( आनशानाः ) भोगते हुए ( देवाः ) दिव्य गुणों वाले योगीजन (ऐरयन्त) विचरते हैं । भावार्थ:- द्युलोक और पृथिवी लोक का सुख या समग्र संसार का सुख यदि एक ओर हो तथा ब्रह्म-प्राप्ति का सुख यदि दूसरी ओर, तब मनुष्य इस सब प्राकृतिक सुख को इच्छापूर्वक दे, परन्तु ब्रह्म-प्राप्ति के सुख को न त्यागे ।
टिप्पणी -
‘परीत्य भूतानि परीत्य लोकान्’ इति (यजुः ३२। ११ प्र०) ऋतस्य तन्तुं विततं विचृत्य (यजुः ३३। १२ तृ०) (च०) तृतीये धामन्नध्यै० इति यजु० (३२। १० च०) (च०) समाने धामन्नध्यै इतिः पैप्प० सं० (प्र०) परिद्यावापृथिवी सद्याऽऽयम् (तृ०) देवो देवत्वमभिरक्षमाण समान बन्धुयुपरिच्छेदकः इत्यपि पैप्प० सं० ।
ऋषि | देवता | छन्द | स्वर -
वेन ऋषिः । ब्रह्मात्मा देवता । १, २, ४ त्रिष्टुभः | ३ जगती । चतुर्ऋचं सूक्तम् ॥
इस भाष्य को एडिट करें