अथर्ववेद - काण्ड 2/ सूक्त 13/ मन्त्र 4
सूक्त - अथर्वा
देवता - आयुः
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
एह्यश्मा॑न॒मा ति॒ष्ठाश्मा॑ भवतु ते त॒नूः। कृ॒ण्वन्तु॒ विश्वे॑ दे॒वा आयु॑ष्टे श॒रदः॑ श॒तम् ॥
स्वर सहित पद पाठआ । इ॒हि॒ । अश्मा॑नम् । आ । ति॒ष्ठ॒ । अश्मा॑ । भ॒व॒तु॒ । ते॒ । त॒नू: । कृ॒ण्वन्तु॑ । विश्वे॑ । दे॒वा: । आयु॑: । ते॒ । श॒रद॑: । श॒तम् ॥१३.४॥
स्वर रहित मन्त्र
एह्यश्मानमा तिष्ठाश्मा भवतु ते तनूः। कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥
स्वर रहित पद पाठआ । इहि । अश्मानम् । आ । तिष्ठ । अश्मा । भवतु । ते । तनू: । कृण्वन्तु । विश्वे । देवा: । आयु: । ते । शरद: । शतम् ॥१३.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 13; मन्त्र » 4
विषय - ब्रह्मचर्य व्रत में आयु, बल बल और दृढ़ता की प्रार्थना
भावार्थ -
हे ब्रह्मचर्य पालन करने हारे बालक ! ( एहि ) गुरु के समीप आ और (अश्मानं) दृढ़ पत्थर पर (आ तिष्ठ) अपना पग रख और (अश्मानम् आतिष्ठ) चट्टान के समान दृढ़ सर्वदुःखनाशक ब्रह्म का आश्रय ले । (ते) तेरा (तनूः) शरीर भी (अश्मा भवतु) शिला के समान दृढ़ हो । (विश्वे देवाः) समस्त देवगण, विद्वान्गण और दिव्य शक्तियां (ते आयुः) तेरी आयु को (शतं शरदः) सौ वर्ष तक (कृण्वन्तु) कर दें ।
टिप्पणी -
‘इममश्मानमातिष्ठाश्मेव त्वं स्थिरो भव । प्रमृणीहि दुरस्यतः सहस्व पृतनायतः ’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। १ अग्निर्देवता। २, ३ बृहस्पतिः। ४, ५ विश्वेदेवाः। १ अग्निस्तुतिः। २, ३ चन्द्रमसे वासः प्रार्थना। ४, ५ आयुः प्रार्थना। १-३ त्रिष्टुभः। ४ अनुष्टुप्। ५ विराड् जगती। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें