अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 1
सूक्त - चातनः
देवता - शालाग्निः
छन्दः - अनुष्टुप्
सूक्तम् - दस्युनाशन सूक्त
निः॑सा॒लां धृ॒ष्णुं धि॒षण॑मेकवा॒द्यां जि॑घ॒त्स्व॑म्। सर्वा॒श्चण्ड॑स्य न॒प्त्यो॑ ना॒शया॑मः स॒दान्वाः॑ ॥
स्वर सहित पद पाठनि॒:ऽसा॒लाम् । धृ॒ष्णुम्। धि॒षण॑म् । ए॒क॒ऽवा॒द्याम् । जि॒घ॒त्ऽस्व᳡म् । सर्वा॑: । चण्ड॑स्य । न॒प्त्य᳡: । ना॒शया॑म: । स॒दान्वा॑: ॥१४.१॥
स्वर रहित मन्त्र
निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम्। सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥
स्वर रहित पद पाठनि:ऽसालाम् । धृष्णुम्। धिषणम् । एकऽवाद्याम् । जिघत्ऽस्वम् । सर्वा: । चण्डस्य । नप्त्य: । नाशयाम: । सदान्वा: ॥१४.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 1
विषय - बुरी आदतों और कुस्वभाव के पुरुषों का त्याग ।
भावार्थ -
(निः सालां) अवारागर्दी, (घृष्णुं) ढीठपन, (घिषणं) हठ (एकवाद्याम्) एक ही बात दोहराते जाना, (जिघत्स्वम्) और खाऊ होना आदि (सर्वाः) ये सब (चण्डस्य) अति प्रचण्ड क्रोधी और लोभी के (नप्तयः) साथ सम्बन्ध रखने वाली आदतें हैं, ( सदान्वाः ) इन रुलाने या कलह कराने वाली आदतों को (नाशयामः) हम विनाश करें। अथवा—(निः नाशयामः) समूल नाश करें।
टिप्पणी -
‘चण्डस्य नप्तियः’। इति पेप्प० सं०।
ऋषि | देवता | छन्द | स्वर - चातन ऋषिः । शालाग्निमन्त्रोक्ताश्च देवताः । अग्निभूतपनीन्द्रादिस्तुतिः । १, ३, ५, ६ अनुष्टुभः। २ भुरिक्। ४ उपरिष्टाद बृहती। षडृर्चं सूक्तम्।
इस भाष्य को एडिट करें