Loading...
अथर्ववेद > काण्ड 2 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 1
    सूक्त - अङ्गिराः देवता - भैषज्यम्, आयुः, धन्वन्तरिः छन्दः - अनुष्टुप् सूक्तम् - आस्रावभेषज सूक्त

    अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात्। तत्ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि ॥

    स्वर सहित पद पाठ

    अ॒द: । यत् । अ॒व॒ऽधाव॑ति । अ॒व॒त्ऽकम् । अधि॑ । पर्व॑तात् । तत् । ते॒ । कृ॒णो॒मि॒ । भे॒ष॒जम् । सुऽभे॑षजम् । यथा॑ । अस॑सि ॥३.१॥


    स्वर रहित मन्त्र

    अदो यदवधावत्यवत्कमधि पर्वतात्। तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥

    स्वर रहित पद पाठ

    अद: । यत् । अवऽधावति । अवत्ऽकम् । अधि । पर्वतात् । तत् । ते । कृणोमि । भेषजम् । सुऽभेषजम् । यथा । अससि ॥३.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 1

    भावार्थ -
    (अवत्कम्) रोगों से रक्षा करने वाला ( अदः ) वह जल ( यद् ) जो कि (पर्वतात् अघि) पर्वत से ( अवधावति ) नीचे की ओर दौड़ता है (तत्) उसकी तरह शान्तिदायक जो वह ब्रह्म है उसे ( ते ) तेरे लिये ( भेषजम् ) ओषधरूप ( कृणोमि ) करता हूं । ( यथा ) चूंकि (सुभेषजम्) उत्तम औषध रूप (अससि) यह ब्रह्म है ।

    ऋषि | देवता | छन्द | स्वर - अंगिरा ऋषिः। भैषज्यायुर्धन्वन्तरिर्देवता। १-५ अनुष्टुभः। ६ त्रिपात् स्वराट् उपरिष्टान्महाबृहती। षडर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top