अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्(पृथक्करणम्) चन्द्रमाः, आयुष्यम्
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - यक्षविबर्हण
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम्। यक्ष्मं॑ भस॒द्यं श्रोणि॑भ्यां॒ भास॑दं॒ भंस॑सो॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् । यक्ष्म॑म् । भ॒स॒द्य᳡म् । श्रोणि॑ऽभ्याम् । भास॑दम् । भंस॑स: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.५॥
स्वर रहित मन्त्र
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम्। यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥
स्वर रहित पद पाठऊरुऽभ्याम् । ते । अष्ठीवत्ऽभ्याम् । पार्ष्णिऽभ्याम् । प्रऽपदाभ्याम् । यक्ष्मम् । भसद्यम् । श्रोणिऽभ्याम् । भासदम् । भंसस: । वि । वृहामि । ते ॥३३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 5
विषय - देह के अङ्गों से रोग नाश करने का उपदेश ।
भावार्थ -
(ते ऊरुभ्यां) तेरी ऊरू-जंघाओं से, (अष्टीवद्भ्यां पार्ष्णिभ्यां) सख्त हड्डी वाले दोनों गोडों और एडियों से, (प्रपदाभ्यां) पैर के अगले भागों, पंजों से तेरा यक्ष्म= रोग विनाश करता हूं। और इसी प्रकार दोनों कूल्हों से और (भसद्यं) कटिदेश में उत्पन्न रोग को दूर करता हूं और (ते भंससः) तेरे गुह्य=मूत्र मार्ग से (भासदं) गुह्य प्रदेश में उत्पन्न (यक्ष्मं वि वृहामि) रोग को भी दूर करता हूं।
टिप्पणी -
(तृ०)‘यस्मं श्रोणिभ्यां भासदाद्भंससो’ इति ऋ०। ‘वृहामसि’ इति पैप्प० सं०॥
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। यक्ष्मविवर्हणं चन्द्रमा वा देवता। आयुष्यं सूक्तम्। १, २ अनुष्टुभौ । ३ ककुम्मती। ४ चतुष्पदा भुरिग् उष्णिक्। ५ उपरिष्टाद् विराड् बृहती। ६ उष्णिग् गर्भा निचृदनुष्टुप्। ७ पथ्या पंङ्क्तिः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें