Loading...
अथर्ववेद > काण्ड 2 > सूक्त 33

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - यक्षविबर्हणम्(पृथक्करणम्) चन्द्रमाः, आयुष्यम् छन्दः - पथ्यापङ्क्तिः सूक्तम् - यक्षविबर्हण

    अङ्गेअ॑ङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि। यक्ष्मं॑ त्वच॒स्यं॑ ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥

    स्वर सहित पद पाठ

    अङ्गे॑ऽअङ्गे । लोम्नि॑ऽलोम्नि । य: । ते॒ । पर्व॑णिऽपर्वणि । यक्ष्म॑म् । त्व॒च॒स्य᳡म् । ते॒ । व॒यम् । क॒श्यप॑स्य । वि॒ऽब॒र्हेण॑ । विष्व॑ञ्चम् । वि । वृ॒हा॒म॒सि॒ ॥३३.७॥


    स्वर रहित मन्त्र

    अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि। यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥

    स्वर रहित पद पाठ

    अङ्गेऽअङ्गे । लोम्निऽलोम्नि । य: । ते । पर्वणिऽपर्वणि । यक्ष्मम् । त्वचस्यम् । ते । वयम् । कश्यपस्य । विऽबर्हेण । विष्वञ्चम् । वि । वृहामसि ॥३३.७॥

    अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 7

    भावार्थ -
    (ते) तेरे (अङ्गे अङ्गे) अंग २ में और (लोम्नि लोम्नि) रोम रोम में और (पर्वणि पर्वणि) पोरु २ में (ते त्वचस्यं) तेरी त्वचा के भीतर बैठे, (विश्वञ्चं) सब देह में बैठे (यक्ष्मं) रोग को (कश्यपस्य) रोग के मूलकारण और दूर करने के सत् उपायों को देखने हारे ज्ञानी पुरुष के उपदेश किये हुए (वीवर्हेण) नाना प्रकार के रोगविनाशक उपाय से (वि वृहामसि) हम दूर करते हैं।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। यक्ष्मविवर्हणं चन्द्रमा वा देवता। आयुष्यं सूक्तम्। १, २ अनुष्टुभौ । ३ ककुम्मती। ४ चतुष्पदा भुरिग् उष्णिक्। ५ उपरिष्टाद् विराड् बृहती। ६ उष्णिग् गर्भा निचृदनुष्टुप्। ७ पथ्या पंङ्क्तिः। सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top