अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्,(पृथक्करणम्) चन्द्रमाः, आयुष्यम्
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - यक्षविबर्हण
हृद॑यात्ते॒ परि॑ क्लो॒म्नो हली॑क्ष्णात्पा॒र्श्वाभ्या॑म्। यक्ष्मं॒ मत॑स्नाभ्यां प्ली॒ह्नो य॒क्नस्ते॒ वि वृ॑हामसि ॥
स्वर सहित पद पाठहृद॑यात् । ते॒ । परि॑ । क्लो॒म्न: । हली॑क्ष्णात् । पा॒र्श्वाभ्या॑म् । यक्ष्म॑म् । मत॑स्नाभ्याम् । प्ली॒ह्न: । य॒क्न: । ते॒ । वि । वृ॒हा॒म॒सि॒ ॥३३.३॥
स्वर रहित मन्त्र
हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम्। यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥
स्वर रहित पद पाठहृदयात् । ते । परि । क्लोम्न: । हलीक्ष्णात् । पार्श्वाभ्याम् । यक्ष्मम् । मतस्नाभ्याम् । प्लीह्न: । यक्न: । ते । वि । वृहामसि ॥३३.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 3
विषय - देह के अङ्गों से रोग नाश करने का उपदेश ।
भावार्थ -
(ते हृदयात्) तेरे हृदय से, (क्लोम्नः) हृदय के समीप के फेंफड़े से, (हलीक्ष्णात्) पित्तोत्पादक अंग से, (पार्श्वभ्यां मतस्नाभ्यां) दोनों पासों पर लगे गुर्दों से, (प्लीह्नः) पिलही से और (ते यक्नः) तेरे यकृत् अर्थात् कलेजे से हम (यक्ष्मं वि वृहामसि) रोग को दूर करते हैं ।
टिप्पणी -
‘क्लोम्नस्ते हृदयाभ्यो हलीक्ष्णात्’ इति पैप्प० सं०। ‘वनिष्ठोर्हृदयादधि’, ‘यक्ष्मं मत्स्त्राभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते’ इति पाठभेदौ।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। यक्ष्मविवर्हणं चन्द्रमा वा देवता। आयुष्यं सूक्तम्। १, २ अनुष्टुभौ । ३ ककुम्मती। ४ चतुष्पदा भुरिग् उष्णिक्। ५ उपरिष्टाद् विराड् बृहती। ६ उष्णिग् गर्भा निचृदनुष्टुप्। ७ पथ्या पंङ्क्तिः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें