अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 1
सूक्त - पतिवेदन
देवता - अग्निः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - पतिवेदन सूक्त
आ नो॑ अग्ने सुम॒तिं सं॑भ॒लो ग॑मेदि॒मां कु॑मा॒रीं स॒ह नो॒ भगे॑न। जु॒ष्टा व॒रेषु॒ सम॑नेषु व॒ल्गुरो॒षं पत्या॒ सौभ॑गमस्त्व॒स्यै ॥
स्वर सहित पद पाठआ । न॒: । अ॒ग्ने॒ । सु॒ऽम॒तिम् । स॒म्ऽभ॒ल: । ग॒मे॒त् । इ॒माम् । कु॒मा॒रीम् । स॒ह । न॒: । भगे॑न । जु॒ष्टा । व॒रेषु॑ । सम॑नेषु । व॒ल्गु: । ओ॒षम् । पत्या॑ । सौभ॑गम् । अ॒स्तु॒ । अ॒स्यै ॥३६.१॥
स्वर रहित मन्त्र
आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन। जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्त्वस्यै ॥
स्वर रहित पद पाठआ । न: । अग्ने । सुऽमतिम् । सम्ऽभल: । गमेत् । इमाम् । कुमारीम् । सह । न: । भगेन । जुष्टा । वरेषु । समनेषु । वल्गु: । ओषम् । पत्या । सौभगम् । अस्तु । अस्यै ॥३६.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 1
विषय - कन्या के लिये योग्य पति की प्राप्ति ।
भावार्थ -
हे (अग्ने) अग्ने ! आचार्य ! पुरोहित ! परमात्मन् ! (सं-भलः) उत्तम रीति से आदान करने हारा योग्य पात्र या उत्तम विद्वान् प्रवक्ता (नः) हमारे पास (आ गमेद्) आवे। और (इमां) इस (सुमतिं) उत्तम ज्ञान वाली, उत्तम मति वाली, बुद्धिमती (कुमारीम्) नवयौवना कुमारी कन्या को (भगेन सह) ऐश्वर्यमय धन और सौभाग्य के साथ (आ गमेत्) आकर स्वीकार करे। अथवा भला उत्तम विद्वान्, सत्पात्र इस कुमारी को (संगमेत्) प्राप्त हो । और यह कन्या (समनेषु) समान चित्त वाले (वरेषु) वरों में से (पत्या) अपने पालन करने में समर्थ अभिलषित पति के संग (वल्गुः) मधुर वचन आलाप करे, (अस्यै) इस कन्या को (ओषं) सहवासरूप (सौभगं) सौभाग्य (अस्तु) प्राप्त हो।
टिप्पणी -
(प्र० द्वि०) सुमतिं स्कन्दलोके इदमां कुसार्या मानो भगेन [ ? ]। (तृ० च०) ‘वल्गुरोषं पत्या भवति सुभगेमम्’ इति पैप्प० सं ।
सम्भलकः समादाता इति सायणः।
ऋषि | देवता | छन्द | स्वर - पतिवेदन ऋषिः। अग्नीषोमौ मन्त्रोक्ता सोमसूर्येन्द्रभगधनपतिहिरण्यौषधयश्च देवताः। १ भुरिग्। २, ५-७ अनुष्टुभः। ३, ४ त्रिष्टुभौ। ८ निचृत् पुरोष्णिक् । अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें