अथर्ववेद - काण्ड 2/ सूक्त 8/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - क्षेत्रियरोगनाशन
ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या। वी॒रुत्क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥
स्वर सहित पद पाठब॒भ्रो: । अर्जु॑नऽकाण्डस्य । यव॑स्य । ते॒ । प॒ला॒ल्या । तिल॑स्य । ति॒ल॒ऽपि॒ञ्ज्या । वी॒रुत् । क्षे॒त्रि॒य॒ऽनाश॑नी । अप॑ । क्षे॒त्रि॒यम् । उ॒च्छ॒तु॒ ॥८.३॥
स्वर रहित मन्त्र
बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या। वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु ॥
स्वर रहित पद पाठबभ्रो: । अर्जुनऽकाण्डस्य । यवस्य । ते । पलाल्या । तिलस्य । तिलऽपिञ्ज्या । वीरुत् । क्षेत्रियऽनाशनी । अप । क्षेत्रियम् । उच्छतु ॥८.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 8; मन्त्र » 3
विषय - आत्मज्ञान ।
भावार्थ -
जिस प्रकार (बभ्रोः) पीले और (अर्जुनकाण्डस्य) श्वेतकाण्ड या डण्डी वाले ( यवस्य ) जौ के (पलाल्या) उसके ऊपर के तुष के साथ सम्बन्ध को पृथक् कर लिया जाता है या जिस प्रकार (तिलस्य) तिल के (तिलपिञ्जया) तिलों की फली के साथ सम्बन्ध को मुक्त कर दिया जाता है उसी प्रकार ( क्षेत्रियनाशनी वीरुत् ) देहबन्धन का नाश करने वाली यह ब्रह्मवल्ली या चितिशक्ति ( क्षेत्रियं ) देह में बंधे आत्मा को बन्धन से (अप उच्छतु ) मुक्त करे ।
टिप्पणी -
यथा उपनिषद् में—‘प्रवहेन मुन्जादिवेषीक धैर्येण।’ जिस प्रकार मूंज से सींक को अलग कर लिया जाता है उसी प्रकार आत्मा को योगी अलग करे। काठक वल्ली में जिस प्रकार ‘प्रवृत्द्यमेतमणुमाप्प’ इत्यादि ।
ऋषि | देवता | छन्द | स्वर - भृग्वंगिरा ऋषिः। यक्ष्मनाशनो वनस्पतिर्देवता। मन्त्रोक्तदेवतास्तुतिः। १, २, ५ अनुष्टुभौ। ३ पथ्यापंक्तिः। ४ विराट्। पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें