अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 6
सूक्त - अथर्वा
देवता - शङ्खमणिः, कृशनः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शङ्खमणि सूक्त
हिर॑ण्याना॒मेको॑ऽसि॒ सोमा॒त्त्वमधि॑ जज्ञिषे। रथे॒ त्वम॑सि दर्श॒त इ॑षु॒धौ रो॑च॒नस्त्वं प्र ण॒ आयूं॑षि तारिषत् ॥
स्वर सहित पद पाठहिर॑ण्यानाम् । एक॑: । अ॒सि॒ । सोमा॑त् । अधि॑ । ज॒ज्ञि॒षे॒ । रथे॑ । त्वम् । अ॒सि॒ । द॒र्श॒त: । इ॒षु॒ऽधौ । रो॒च॒न: । त्वम् । प्र । न॒: । आयूं॑षि । ता॒रि॒ष॒त् ॥१०.६॥
स्वर रहित मन्त्र
हिरण्यानामेकोऽसि सोमात्त्वमधि जज्ञिषे। रथे त्वमसि दर्शत इषुधौ रोचनस्त्वं प्र ण आयूंषि तारिषत् ॥
स्वर रहित पद पाठहिरण्यानाम् । एक: । असि । सोमात् । अधि । जज्ञिषे । रथे । त्वम् । असि । दर्शत: । इषुऽधौ । रोचन: । त्वम् । प्र । न: । आयूंषि । तारिषत् ॥१०.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 6
विषय - शंख के दृष्टान्त से आत्मा का वर्णन।
भावार्थ -
हे (दर्शत) दर्शनीय ! योग सामाघिद्वारा प्रत्यक्ष करने योग्य एकमात्र दर्शनीय रूप आत्मन् ! तू (हिरण्यानाम्) अभिराम,रमणीय एवं कान्तिमान् या चेतनावान् इन्द्रियगणों में, ताराओं में सूर्य के समान उनका भी प्रकाशक (एकः, असि) एक अद्वितीय ही है। और (सोमात्) सब के उत्पादक एवं प्रेरक ज्ञानमय, चेतनामय और आनन्दमय परब्रह्म से (अघि जज्ञिषे) आनन्द प्राप्त करके आनन्दमय हो जाता है। (रथे) इस देहमय रथ में विराजमान होकर (दर्शतः स्वम् असि) तू और भी दर्शनीय है और (इषु-धौ) इषु = मनः कामनाओं के धारण करने हारे मन पर भी वश करके (रोचनः) उससे अधिक कान्तिमान् होकर (त्वं) तू (नः आयूंषि) हमारे आयुओं, जीवनों को (तारिषत्) तरा देता है, सफल कर देता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। शंखमणिशुक्तयो देवताः। १-५ अनुष्टुभः, ६ पथ्यापंक्तिः, ७ पचपदा परानुष्टुप् शक्वरी । सप्तर्चं सूक्तम्।
इस भाष्य को एडिट करें