अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 3
सूक्त - अथर्वा
देवता - शङ्खमणिः, कृशनः
छन्दः - अनुष्टुप्
सूक्तम् - शङ्खमणि सूक्त
श॒ङ्खेनामी॑वा॒मम॑तिं श॒ङ्खेनो॒त स॒दान्वाः॑। श॒ङ्खो नो॑ वि॒श्वभे॑षजः॒ कृश॑नः पा॒त्वंह॑सः ॥
स्वर सहित पद पाठश॒ङ्खेन॑ । अमी॑वाम् । अम॑तिम् । श॒ङ्खेन॑ । उ॒त । स॒दान्वा॑: । श॒ङ्ख: । न॒: । वि॒श्वऽभे॑षज: । कृश॑न: । पा॒तु॒ । अंह॑स: ॥१०.३॥
स्वर रहित मन्त्र
शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः। शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥
स्वर रहित पद पाठशङ्खेन । अमीवाम् । अमतिम् । शङ्खेन । उत । सदान्वा: । शङ्ख: । न: । विश्वऽभेषज: । कृशन: । पातु । अंहस: ॥१०.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 3
विषय - शंख के दृष्टान्त से आत्मा का वर्णन।
भावार्थ -
(शंखेन) शंख=सुख के अभिलाषी या कल्याणस्वरूप उस आत्मा के स्वरूपज्ञान से हम (अमीवाम्) सब रोगों को और (अमतिं) अज्ञान को और उसी (शंखेन) कल्याणमय सुख रूप आत्मा से (सदान्वाः) सदा कष्टदायिनी दुष्ट पीड़ाओं को भी वश कर लेते हैं। वही (शंखः) शंख, आत्मा (नः) हमारे (विश्वभेषजः) सब रोग पीड़ाओं की एकमात्र ओषधि है। वह (कृशनः) सब दुःखों का नाशक, सूक्ष्मतम आत्मा (नः) हमें (अंहसः) पापों से (पातु) बचावे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। शंखमणिशुक्तयो देवताः। १-५ अनुष्टुभः, ६ पथ्यापंक्तिः, ७ पचपदा परानुष्टुप् शक्वरी । सप्तर्चं सूक्तम्।
इस भाष्य को एडिट करें